Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1430
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
त꣡त्ते꣢ य꣣ज्ञो꣡ अ꣢जायत꣣ त꣢द꣣र्क꣢ उ꣣त꣡ हस्कृ꣢꣯तिः । त꣡द्विश्व꣢꣯मभि꣣भू꣡र꣢सि꣣ य꣢ज्जा꣣तं꣢꣫ यच्च꣣ ज꣡न्त्व꣢म् ॥१४३०॥
स्वर सहित पद पाठतत् । ते꣣ । यज्ञः꣢ । अ꣣जायत । त꣢त् । अ꣣र्कः꣢ । उ꣣त꣢ । ह꣡स्कृ꣢꣯तिः । त꣢त् । वि꣡श्व꣢꣯म् । अ꣣भिभूः꣢ । अ꣣भि । भूः꣢ । अ꣢सि । य꣢त् । जा꣣त꣢म् । यत् । च꣣ । ज꣡न्त्व꣢꣯म् ॥१४३०॥
स्वर रहित मन्त्र
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥१४३०॥
स्वर रहित पद पाठ
तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः । तत् । विश्वम् । अभिभूः । अभि । भूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥१४३०॥
सामवेद - मन्त्र संख्या : 1430
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(तत् ‘तद्’ ते) परमात्मन् तब तेरा (यज्ञः-अजायत्) उपासक ऋषियों द्वारा अध्यात्मयज्ञ प्रसिद्ध हो जाता है (तत्-‘तद्’ अर्कः) उस समय अध्यात्म यज्ञार्थ मन्त्र७ मन्त्रमय-वेद प्रसिद्ध होता है (उत हस्कृतिः) और उपासकों की हास—हर्ष की क्रिया—प्रसन्नता भी व्यक्त हो जाती है (यत्-जातं यत्-च जन्त्वम्) जो उत्पन्न—प्रत्यक्ष हुआ जगत् सुख और जो उत्पन्न होने वाला परोक्षानन्द८ (तत्-विश्वम्) उस सब को (अभिभूः-असि) अभिभूत किए हुए है—स्वाधीन रखता है॥२॥
विशेष - <br>
इस भाष्य को एडिट करें