Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1431
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
6

आ꣣मा꣡सु꣢ प꣣क्व꣡मैर꣢꣯य꣣ आ꣡ सूर्य꣢꣯ꣳ रोहयो दि꣣वि꣢ । घ꣣र्मं꣡ न सामं꣢꣯ तपता सुवृ꣣क्ति꣢भि꣣र्जु꣢ष्टं꣣ गि꣡र्व꣢णसे बृ꣣ह꣢त् ॥१४३१॥

स्वर सहित पद पाठ

आ꣣मा꣡सु꣢ । प꣣क्व꣢म् । ऐ꣡र꣢꣯यः । आ । सू꣡र्य꣢꣯म् । रो꣣हयः । दिवि꣢ । घ꣣र्म꣢म् । न । सा꣡म꣢꣯न् । त꣣पता । सुवृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । जु꣡ष्ट꣢꣯म् । गि꣡र्व꣢꣯णसे । गिः । व꣣नसे । बृहत् ॥१४३१॥


स्वर रहित मन्त्र

आमासु पक्वमैरय आ सूर्यꣳ रोहयो दिवि । घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥१४३१॥


स्वर रहित पद पाठ

आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि । घर्मम् । न । सामन् । तपता । सुवृक्तिभिः । सु । वृक्तिभिः । जुष्टम् । गिर्वणसे । गिः । वनसे । बृहत् ॥१४३१॥

सामवेद - मन्त्र संख्या : 1431
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(आमासु-पक्वम्-ऐरय) हे ऐश्वर्यवन् परमात्मन्! तू अपक्व साधारण उपासक प्रजाओं में परिपक्व—उपासना में सुसम्पन्न उपासक मुमुक्षु को ऊँचे प्रेरित कर (आ, सूर्यं रोहयः-दिवि) जैसे सूर्य को ऊँचे आकाश में चढ़ाया है (धर्मं न सामन् तपत) तथा हे अपक्व उपासक प्रजाओ! तुम अपने को साम में उपासना में ऐसे तपाओ प्रकाश लेकर जैसे यज्ञ१ को तपाते हैं प्रज्वलित करते हैं (सुवृक्तिभिः) शोभन स्तुतियों से२ (बृहत्-‘बृहन्तं’ दुष्टं गिर्वणसे) महान्३ सेवनीय या प्रीतिपात्र स्तुतिवाणियों से वननीय इन्द्र परमात्मा को४ स्तुत करो—साक्षात् करो॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top