Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1592
ऋषिः - अनानतः पारुच्छेपिः
देवता - पवमानः सोमः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम -
7
त्व꣢ꣳ ह꣣ त्य꣡त्प꣢णी꣣नां꣡ वि꣢दो꣣ व꣢सु꣣ सं꣢ मा꣣तृ꣡भि꣢र्मर्जयसि꣣ स्व꣡ आ दम꣢꣯ ऋ꣣त꣡स्य꣢ धी꣣ति꣢भि꣣र्द꣡मे꣢ । प꣣राव꣢तो꣣ न꣢꣫ साम꣣ त꣢꣫द्यत्रा꣣ र꣡ण꣢न्ति धी꣣त꣡यः꣢ । त्रि꣣धा꣡तु꣢भि꣣र꣡रु꣢षीभि꣣र्व꣡यो꣢ दधे꣣ रो꣡च꣢मानो꣣ व꣡यो꣢ दधे ॥१५९२॥
स्वर सहित पद पाठत्व꣢म् । ह꣣ । त्य꣢त् । प꣣णीना꣢म् । वि꣣दः । व꣡सु꣢꣯ । सम् । मा꣣तृ꣡भिः꣢ । म꣣र्जयसि । स्वे꣢ । आ । द꣡मे꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣡भिः꣢ । द꣡मे꣢꣯ । प꣣राव꣡तः꣢ । न । सा꣡म꣢꣯ । तत् । य꣡त्र꣢꣯ । र꣡ण꣢꣯न्ति । धी꣣त꣡यः꣢ । त्रि꣣धा꣡तु꣢भिः । त्रि꣣ । धा꣡तु꣢꣯भिः । अ꣡रु꣢꣯षीभिः । व꣡यः꣢꣯ । द꣣धे । रो꣡च꣢मानः । व꣡यः꣢꣯ । द꣣धे ॥१५९२॥
स्वर रहित मन्त्र
त्वꣳ ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । परावतो न साम तद्यत्रा रणन्ति धीतयः । त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥१५९२॥
स्वर रहित पद पाठ
त्वम् । ह । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृभिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीतिभिः । दमे । परावतः । न । साम । तत् । यत्र । रणन्ति । धीतयः । त्रिधातुभिः । त्रि । धातुभिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे ॥१५९२॥
सामवेद - मन्त्र संख्या : 1592
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 5; मन्त्र » 3
Acknowledgment
पदार्थ -
(त्वं ह) हे सोम—शान्तस्वरूप परमात्मन्! तू निश्चय६ (पणीनाम्) अर्चना—स्तुति करने वालों के८ योग्य दातव्य (त्यत्-वसु) उस अध्यात्म धन को (विदः ‘अविदः’) प्राप्त कराता है (स्वे दमे मातृभिः-आ सम्मर्जयति) उसके अपने हृदय स्थान में प्राप्त हो अध्यात्म जीवन निर्माण करने वाली९ आनन्द धाराओं द्वारा अलङ्कृत करता है१० (ऋतस्य धीतिभिः-दमे) अध्यात्मयज्ञ की प्रज्ञाओं से११ उनके हृदयगृह में (यत्र) जहाँ (धीतयः) प्रज्ञाएँ (परावतः-न) उपासकों से प्रेरणा प्राप्त की हुई१२ (सामारणन्ति) सन्तोष-सान्त्वना को१३ गाती हैं१४ (अरुषीभिः-त्रिधातुभिः) प्रसिद्ध हुई तीन धारणा, ध्यान, समाधियों द्वारा१५ (आरोचमानः-वयः-दधे) साक्षात् हुआ परमात्मा अध्यात्म अवस्था को धारण करता है (वयः-दधे) हाँ, अध्यात्मजीवन—मुक्तजीवन धारण कराता है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें