Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1591
ऋषिः - अनानतः पारुच्छेपिः देवता - पवमानः सोमः छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम -
2

प्रा꣢ची꣣म꣡नु꣢ प्र꣣दि꣡शं꣢ याति꣣ चे꣡कि꣢त꣣त्स꣢ꣳ र꣣श्मि꣡भि꣢र्यतते दर्श꣣तो꣢꣫ रथो꣣ दै꣡व्यो꣢ दर्श꣣तो꣡ रथः꣢꣯ । अ꣡ग्म꣢न्नु꣣क्था꣢नि꣣ पौ꣢꣫ꣳस्येन्द्रं꣣ जै꣡त्रा꣢य हर्षयन् । व꣡ज्र꣢श्च꣣ य꣡द्भव꣢꣯थो꣣ अ꣡न꣢पच्युता स꣣म꣡त्स्वन꣢꣯पच्युता ॥१५९१॥

स्वर सहित पद पाठ

प्रा꣡ची꣢꣯म् । अ꣡नु꣢꣯ । प्र꣣दि꣡श꣢म् । प्र꣣ । दि꣡श꣢꣯म् । या꣣ति । चे꣡कि꣢꣯तत् । सम् । र꣣श्मि꣡भिः꣢ । य꣣तते । दर्शतः꣢ । र꣡थः꣢꣯ । दै꣡व्यः꣢꣯ । द꣣र्शतः꣢ । र꣡थः꣢꣯ । अ꣡ग्म꣢꣯न् । उ꣣क्था꣡नि꣢ । पौ꣡ꣳस्या꣢꣯ । इ꣡न्द्र꣢꣯म् । जै꣡त्रा꣢꣯य । ह꣣र्षयन् । व꣡ज्रः꣢꣯ । च꣣ । य꣢त् । भ꣡व꣢꣯थः । अ꣡न꣢꣯पच्युता । अन् । अ꣣पच्युता । सम꣡त्सु꣢ । स꣣ । म꣡त्सु । अ꣡न꣢꣯पच्युता । अन् । अ꣣पच्युता ॥१५९१॥


स्वर रहित मन्त्र

प्राचीमनु प्रदिशं याति चेकितत्सꣳ रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । अग्मन्नुक्थानि पौꣳस्येन्द्रं जैत्राय हर्षयन् । वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥१५९१॥


स्वर रहित पद पाठ

प्राचीम् । अनु । प्रदिशम् । प्र । दिशम् । याति । चेकितत् । सम् । रश्मिभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः । अग्मन् । उक्थानि । पौꣳस्या । इन्द्रम् । जैत्राय । हर्षयन् । वज्रः । च । यत् । भवथः । अनपच्युता । अन् । अपच्युता । समत्सु । स । मत्सु । अनपच्युता । अन् । अपच्युता ॥१५९१॥

सामवेद - मन्त्र संख्या : 1591
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थ -
(चेकितत् प्राचीं प्रदिशम्-अनुयाति) धारारूप में प्राप्त होनेवाला शान्तस्वरूप परमात्मा उपासक को चेताता हुआ उसके सामने की दिशा में अनुगत होता है—उसे सीधा साक्षात् होता है (रश्मिभिः-संयतते) अपनी ज्ञानज्योतियों के द्वारा उपासक में सङ्गत होता है—उससे मिलता है३ वह (दर्शतः-रथः) दर्शनीय अनुभवनीय रसरूप४ (दैव्यः-दर्शतः-रथः) वह लौकिक रस नहीं किन्तु दैव्य—देवों मुक्तों का अलौकिक अनुभवनीय रस है (पौंस्या-उक्थानिः-इन्द्रम्-अग्मन्) उपासक के बल प्रबल स्तुतिवचन उस ऐश्वर्यवान् सोम—शान्त परमात्मा के प्रति पहुँचते हैं (जैत्राय हर्षयन्) काम आदि पर विजय पाने के लिये५ उपासक को हर्षित करता हुआ (वज्रः-च) और वज्रवान् ओजस्वी६ (यद्-भवथः) और उपासक दोनों मिले हुए हो जाते हैं (अनपच्युता) पृथक् न होने वाले (समत्सु-अनपच्युता) कामादि से संघर्षों में सफल होते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top