Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1820
ऋषिः - अग्निः पावकः देवता - अग्निः छन्दः - सतोबृहती स्वरः - पञ्चमः काण्ड नाम -
5

इ꣣ष्कर्त्ता꣡र꣢मध्व꣣रस्य꣣ प्र꣡चे꣢तसं꣣ क्ष꣡य꣢न्त꣣ꣳ रा꣡ध꣢सो म꣣हः꣢ । रा꣣तिं꣢ वा꣣म꣡स्य꣢ सु꣣भ꣡गां꣢ म꣣ही꣢꣯मिषं꣣ द꣡धा꣢सि सान꣣सि꣢ꣳ र꣣यि꣢म् ॥१८२०॥

स्वर सहित पद पाठ

इ꣣ष्क꣡र्ता꣢रम् । अ꣣ध्वर꣡स्य꣢ । प्र꣡चे꣢तसम् । प्र । चे꣡तसम् । क्ष꣡य꣢꣯न्तम् । रा꣡ध꣢꣯सः । म꣡हः꣢꣯ । रा꣣ति꣢म् । वा꣣म꣡स्य꣢ । सु꣣भ꣡गा꣢म् । सु꣣ । भ꣡गा꣢꣯म् । म꣣ही꣢म् । इ꣡ष꣢꣯म् । द꣡धा꣢꣯सि । सा꣣नसि꣢म् । र꣣यि꣢म् ॥१८२०॥


स्वर रहित मन्त्र

इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः । रातिं वामस्य सुभगां महीमिषं दधासि सानसिꣳ रयिम् ॥१८२०॥


स्वर रहित पद पाठ

इष्कर्तारम् । अध्वरस्य । प्रचेतसम् । प्र । चेतसम् । क्षयन्तम् । राधसः । महः । रातिम् । वामस्य । सुभगाम् । सु । भगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम् ॥१८२०॥

सामवेद - मन्त्र संख्या : 1820
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 5
Acknowledgment

पदार्थ -
(अध्वरस्य-इष्कर्तारम्) हे अग्रणेता परमात्मन्! अध्यात्म यज्ञ के तुझ निष्पादक२ (प्रचेतसम्) ज्ञान देकर सावधान करने वाले—(महः-राधसः क्षयन्तम्) महान् धन का स्वामित्व करते हुए को३ (वामस्य रातिम्) वननीय अध्यात्म सुखलाभ के दाता४—को स्तुत करते हैं—स्तुति में लाते हैं (महीं सुभगाम्-इषम्) महती सुभाग्य करने वाली कामना को, तथा (सानसिं रयिम्) सनातन४ शाश्वतिक—स्थिर ऐश्वर्य मोक्षैश्वर्य को (दधासि) तू धारण कराता है॥५॥

विशेष - <br>

इस भाष्य को एडिट करें
Top