Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1821
ऋषिः - अग्निः पावकः देवता - अग्निः छन्दः - उपरिष्टाज्ज्योतिस्त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

ऋ꣣ता꣡वा꣢नं महि꣣षं꣢ वि꣣श्व꣡द꣢र्शतम꣣ग्नि꣢ꣳ सु꣣म्ना꣡य꣢ दधिरे पु꣣रो꣡ जनाः꣢꣯ । श्रु꣡त्क꣢र्णꣳ स꣣प्र꣡थ꣢स्तमं त्वा गि꣣रा꣢꣫ दैव्यं꣣ मा꣡नु꣢षा यु꣣गा꣢ ॥१८२१॥

स्वर सहित पद पाठ

ऋ꣣ता꣡वा꣢नम् । म꣣हिष꣢म् । वि꣣श्व꣡द꣢र्शतम् । वि꣣श्व꣢ । द꣣र्शतम् । अग्नि꣢म् । सु꣣म्ना꣡य꣢ । द꣣धिरे । पुरः꣢ । ज꣡नाः꣢꣯ । श्रु꣡त्क꣢꣯र्णम् । श्रुत् । क꣣र्णम् । सप्र꣡थ꣢स्तम् । स꣣ । प्र꣡थ꣢꣯स्तमम् । त्वा꣣ । गिरा꣢ । दै꣡व्य꣢꣯म् । मा꣡नु꣢꣯षा । यु꣣गा꣢ ॥१८२१॥


स्वर रहित मन्त्र

ऋतावानं महिषं विश्वदर्शतमग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥१८२१॥


स्वर रहित पद पाठ

ऋतावानम् । महिषम् । विश्वदर्शतम् । विश्व । दर्शतम् । अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । श्रुत्कर्णम् । श्रुत् । कर्णम् । सप्रथस्तम् । स । प्रथस्तमम् । त्वा । गिरा । दैव्यम् । मानुषा । युगा ॥१८२१॥

सामवेद - मन्त्र संख्या : 1821
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 6
Acknowledgment

पदार्थ -
(जनाः) उपासकजन (ऋतावानम्) यथार्थ ज्ञान अर्थात् वेद वाले५ (महिषम्) महान्६ अनन्त (विश्वदर्शतम्) सबके दर्शनीय (त्वा-अग्निम्) तुझ अग्रणेता परमात्मा को (पुरः-दधिरे) पूर्व से—आरम्भ सृष्टि से धारण करते हैं (मानुषा युगा) मनुष्य सम्बन्धी युगल—स्त्री पुरुष सब (श्रुतकर्णम्) सुन चुके हुए कान जिससे हो जाते हैं—७ अन्य श्रवण की आवश्यकता नहीं रहती—श्रवण से तृप्त श्रोत्र हो जाता है (सप्रथस्तमम्) सपृथु—अत्यन्त विस्तार वाले सावधान (दैव्यम्) देवों—मुमुक्षुओं के इष्ट अग्रणेता परमात्मा को (गिरा) स्तुति से धारण करते हैं॥६॥

विशेष - <br>

इस भाष्य को एडिट करें
Top