Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 282
ऋषिः - मेध्यः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣢न्द्र꣣ ने꣡दी꣢य꣣ ए꣡दि꣢हि मि꣣त꣡मे꣢धाभिरू꣣ति꣡भिः꣢ । आ꣡ शं꣢तम꣣ शं꣡त꣢माभिर꣣भि꣡ष्टि꣢भि꣣रा꣡ स्वा꣢꣯पे꣢꣯ स्वा꣣पि꣡भिः꣢ ॥२८२॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । ने꣡दी꣢꣯यः । आ । इत् । इ꣣हि । मित꣡मे꣢धाभिः । मि꣣त꣢ । मे꣣धाभिः । ऊति꣡भिः꣢ । आ । श꣣न्तम । श꣡न्त꣢꣯माभिः । अ꣣भि꣡ष्टि꣢भिः । आ । स्वा꣢पे । सु । आपे । स्वापि꣡भिः꣢ । सु꣣ । आपि꣡भिः꣢ । ॥२८२॥
स्वर रहित मन्त्र
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥२८२॥
स्वर रहित पद पाठ
इन्द्र । नेदीयः । आ । इत् । इहि । मितमेधाभिः । मित । मेधाभिः । ऊतिभिः । आ । शन्तम । शन्तमाभिः । अभिष्टिभिः । आ । स्वापे । सु । आपे । स्वापिभिः । सु । आपिभिः । ॥२८२॥
सामवेद - मन्त्र संख्या : 282
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
पदार्थ -
(इन्द्र) ऐश्वर्यवन् परमात्मन्! तू (मितमेधाभिः-ऊतिभिः) मित—एकत्र स्थित—अविचलित अध्यात्म यज्ञ जिनसे हो रहें हैं ऐसी “मेधः-यज्ञः” [निघं॰ ३.१७] अपनी रक्षाओं के साथ (नेदीयः-इत्) अतिसमीप—हमारे आत्मा में (आ-इहि) आ—प्राप्त हो (शन्तम) हे अत्यन्त कल्याणस्वरूप परमात्मन्! तू (शन्तमाभिः-अभिष्टिभिः-आ) अत्यन्त कल्याणरूप इष्टपूर्तिकारक प्रवृत्तियों से आ—प्राप्त हो (स्वापे) हे अपनेपन को प्राप्त होने वाले बन्धु परमात्मन्! तू (स्वापिभिः-आ) स्व—अपनापन प्राप्त कराने वाली—अपना बनाने वाली भावनाओं के साथ आ—प्राप्त हो।
भावार्थ - हे ऐश्वर्यवन् परमात्मन्! तू एक—तुझ इष्टदेव पर निर्भर अध्यात्मयज्ञ सम्पादन वाली रक्षाओं के साथ अति समीप—आत्मा में ही प्राप्त हो तथा अति कल्याणस्वरूप! तू अत्यन्त कल्याणकारी इष्ट पूर्तिकारक प्रवृत्तियों के साथ आ—प्राप्त हो एवं हे अपनेपन से प्राप्त होने वाले बन्धु परमात्मन्! तू अपनापन कराने वाली—अपनाने वाली भावनाओं के साथ आ—प्राप्त हो॥१०॥
विशेष - ऋषिः—बालखिल्याः-ऋषयः (आत्मबलसीमा में कुशल जन)॥<br>
इस भाष्य को एडिट करें