Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 290
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
3
उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ ग꣢मत् ॥२९०॥
स्वर सहित पद पाठउ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣣ । श꣡वि꣢꣯ष्ठः । आ । ग꣣मत् ॥२९०॥
स्वर रहित मन्त्र
उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥२९०॥
स्वर रहित पद पाठ
उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठः । आ । गमत् ॥२९०॥
सामवेद - मन्त्र संख्या : 290
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
पदार्थ -
(इन्द्रः) ऐश्वर्यवान् परमात्मा (नः) हमारे (इदम्-उभयं वचः) इस दोनों प्रकार के स्तुतिवचन और उपासना वचन को (अर्वाकृ-शृणवत्) इधर अन्दर अन्तर्यामीरूप होकर सुनें (मघवा शविष्ठः) प्रशस्त ऐश्वर्यवान् अत्यन्त या सब बलों से युक्त परमात्मा (सत्रा धिया) सत्ययुक्त प्रज्ञा से—हित बुद्धि से (सोम-पीतये) उपासना रस को पान—स्वीकार करने के लिये (आगमत्) आवें।
भावार्थ - परमात्मा हमारे इन दोनों स्तुति वचन और उपासना वचन को इधर अन्दर अन्तर्यामी रूप से सुने—सुनता है और वह ऐश्वर्यवान् अत्यन्त बलवान् या सभी बलों से युक्त हुआ सत्य प्रज्ञा—हित बुद्धि से उपासनारस स्वीकार करने के लिये आवें—आता है॥८॥
विशेष - ऋषिः—भर्गः (तेजस्वी उपासक)॥<br>
इस भाष्य को एडिट करें