Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 322
ऋषिः - सुहोत्रो भारद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
1

अ꣡पू꣢र्व्या पुरु꣣त꣡मा꣢न्यस्मै म꣣हे꣢ वी꣣रा꣡य꣢ त꣣व꣡से꣢ तु꣣रा꣡य꣢ । वि꣣रप्शि꣡ने꣢ व꣣ज्रि꣢णे꣣ श꣡न्त꣢मानि꣣ व꣡चा꣢ꣳस्यस्मै꣣ स्थ꣡वि꣢राय तक्षुः ॥३२२॥

स्वर सहित पद पाठ

अ꣡पू꣢꣯र्व्या । अ । पू꣣र्व्या । पुरुत꣡मा꣢नि । अ꣣स्मै । महे꣢ । वी꣣रा꣡य꣢ । त꣣व꣡से꣢ । तु꣣रा꣡य꣢ । वि꣣रप्शि꣡ने । वि꣣ । रप्शि꣡ने꣢ । व꣣ज्रि꣡णे꣣ । श꣡न्त꣢꣯मानि । व꣡चां꣢꣯ऽसि । अ꣣स्मै । स्थ꣡वि꣢꣯राय । स्थ । वि꣣राय । तक्षुः ॥३२२॥


स्वर रहित मन्त्र

अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय । विरप्शिने वज्रिणे शन्तमानि वचाꣳस्यस्मै स्थविराय तक्षुः ॥३२२॥


स्वर रहित पद पाठ

अपूर्व्या । अ । पूर्व्या । पुरुतमानि । अस्मै । महे । वीराय । तवसे । तुराय । विरप्शिने । वि । रप्शिने । वज्रिणे । शन्तमानि । वचांऽसि । अस्मै । स्थविराय । स्थ । विराय । तक्षुः ॥३२२॥

सामवेद - मन्त्र संख्या : 322
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment

पदार्थ -
(अस्मै महे वीराय तवसे तुराय) इस महनीय—पूज्य जीवन-गतिप्रद बलवान् शीघ्रकारी इन्द्र—परमात्मा के लिये, तथा (अस्मै विरप्शिने स्थविराय) इस महान् या विशेष वक्ता ‘विरप्शी महन्नाम’ [निघं॰ ३.३] ओजस्वी ज्येष्ठ इन्द्र—परमात्मा के लिये (अपूर्व्या पुरुतमानि शन्तमानि वचांसि तक्षुः) सर्वश्रेष्ठ अधिकाधिक अति मधुर स्तुतिवचन उपासकजन सम्पन्न करते हैं—समर्पित करते हैं।

भावार्थ - उस पूजनीय वीर—गतिप्रद बलवान् शीघ्रकारी तथा महान् या विशेष वक्ता ओजस्वी ज्येष्ठ परमात्मा के लिये सर्वश्रेष्ठ अधिकाधिक अति मधुर स्तुतिवचन उपासकजन समर्पित किया करते हैं अतः हम करते हैं॥१०॥

विशेष - ऋषिः—सुहोत्रः (अच्छे अङ्गों वाला संयमी या योगाङ्गों वाला योगी*25)॥<br>

इस भाष्य को एडिट करें
Top