Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 332
ऋषिः - अरिष्टनेमिस्तार्क्ष्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
6

त्य꣢मू꣣ षु꣢ वा꣣जि꣡नं꣢ दे꣣व꣡जू꣢तꣳ सहो꣣वा꣡नं꣢ तरु꣢ता꣢रं꣣ र꣡था꣢नाम् । अ꣡रि꣢ष्टनेमिं पृत꣣ना꣡ज꣢मा꣢शु꣣ꣳ स्व꣣स्त꣢ये꣣ ता꣡र्क्ष्य꣢मि꣣हा꣡ हु꣢वेम ॥३३२॥

स्वर सहित पद पाठ

त्य꣢म् । उ꣣ । सु꣢ । वा꣣जि꣡न꣢म् । दे꣣व꣡जू꣢तम् । दे꣣व꣢ । जू꣣तम् । सहोवा꣡न꣢म् । त꣣रुता꣡र꣢म् । र꣡था꣢꣯नाम् । अ꣡रि꣢꣯ष्टनेमिम् । अ꣡रि꣢꣯ष्ट । ने꣣मिम् । पृतना꣡ज꣢म् । आ꣣शु꣢म् । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । ता꣡र्क्ष्य꣢꣯म् । इ꣣ह꣢ । हु꣣वेम ॥३३२॥


स्वर रहित मन्त्र

त्यमू षु वाजिनं देवजूतꣳ सहोवानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुꣳ स्वस्तये तार्क्ष्यमिहा हुवेम ॥३३२॥


स्वर रहित पद पाठ

त्यम् । उ । सु । वाजिनम् । देवजूतम् । देव । जूतम् । सहोवानम् । तरुतारम् । रथानाम् । अरिष्टनेमिम् । अरिष्ट । नेमिम् । पृतनाजम् । आशुम् । स्वस्तये । सु । अस्तये । तार्क्ष्यम् । इह । हुवेम ॥३३२॥

सामवेद - मन्त्र संख्या : 332
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

पदार्थ -
(त्यम्-उ) उस ही (सु वाजिनम्) हमारे अमृत अन्नभोग वाले (देवजूतम्) मुमुक्षुओं के प्रीत—प्रेमपात्र (सहोवानम्) सहस्वान्—साहसी बलवान् (रथानां तरुतारम्) गमनशील लोकों के शरीररथों के यथावत् चलगति या कर्मगति के प्रेरक (अरिष्टनेमिम्) किसी भी प्रकार न हिंसित होने वाले प्रगति चक्र वाले (पृतनाजम्) मानवों की विरोधी प्रवृत्तियों पर जय पाने वाले—(आशुम्) व्यापनशील (तार्क्ष्यम्) विश्व को गति देने वाले वायुस्वरूप परमात्मा को “वायुर्वै तार्क्ष्यः” [कौ॰ ३०.५] (स्वस्तये-इह हुवेम) कल्याणार्थ इस जीवन में आमन्त्रित करते हैं।

भावार्थ - परमात्मा उत्तम अमृतान्न भोग वाला मुमुक्षु का प्रेमपात्र बलवान् पृथिवी आदि पिण्डों तथा शरीरों का चलगति कर्मगति का प्रेरक अबाधित रक्षण शक्तियों वाला विरोधी प्रवृत्ति पर जय पाने वाला है उसको हम अपने हृदय में कल्याणार्थ इस जीवन में आमन्त्रित करते रहें॥१॥

विशेष - ऋषिः—अरिष्टनेमिस्तार्क्ष्यः (अहिंसित रक्षणपरिधान जीवनप्रद परमात्मा जिसका है ऐसा उपासक)॥ छन्दः—त्रिष्टुप्॥<br>

इस भाष्य को एडिट करें
Top