Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 43
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
4
आ꣡ नो꣢ अग्ने वयो꣣वृ꣡ध꣢ꣳ र꣣यिं꣡ पा꣢वक꣣ श꣡ꣳस्य꣢म् । रा꣡स्वा꣢ च न उपमाते पु꣣रु꣢स्पृह꣣ꣳ सु꣡नी꣢ती꣣ सु꣡य꣢शस्तरम् ॥४३॥
स्वर सहित पद पाठआ꣢ । नः꣣ । अग्ने । वयोवृ꣡धम्꣢ । वयः । वृ꣡ध꣢꣯म् । र꣣यि꣢म् । पा꣣वक । शँ꣡स्य꣢꣯म् । रा꣡स्वा꣢꣯ । च꣣ । नः । उपमाते । उप । माते । पुरुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । सु꣡नी꣢꣯ती । सु । नी꣣ती । सु꣡य꣢꣯शस्तरम् । सु । य꣣शस्तरम् ॥४३॥
स्वर रहित मन्त्र
आ नो अग्ने वयोवृधꣳ रयिं पावक शꣳस्यम् । रास्वा च न उपमाते पुरुस्पृहꣳ सुनीती सुयशस्तरम् ॥४३॥
स्वर रहित पद पाठ
आ । नः । अग्ने । वयोवृधम् । वयः । वृधम् । रयिम् । पावक । शँस्यम् । रास्वा । च । नः । उपमाते । उप । माते । पुरुस्पृहम् । पुरु । स्पृहम् । सुनीती । सु । नीती । सुयशस्तरम् । सु । यशस्तरम् ॥४३॥
सामवेद - मन्त्र संख्या : 43
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
पदार्थ -
(पावक-उपमाते-अग्ने) हे पवित्रकारक, जीवन को ऊँचा बनाने वाले, अग्रणायक परमात्मन्! (नः) हमारे लिये (वयोवृधं शंस्यम्) आयुवर्धक, प्रशंसनीय (रयिं सुनीती-आरास्व) ओजधन को सुनेतृत्व से भरपूर दो तथा (पुरुस्पृहं सुयशस्तरम्) बहुत चाहने योग्य, अत्यन्त अच्छेयश करने वाले (च) और (नः) हमारे लिये (रयिम्-आरास्व) ज्ञान धन को सुनेतृत्व से भरपूर दे।
भावार्थ - परमात्मा उपासक के भीतरी जीवन का निर्माण करता है अपितु उसके अन्दर प्रशंसनीय जीवनगतिवर्धक ओज को सुनेतृत्व से भर देता है। तथा उसे पवित्र कर बहुत आकांक्ष्य अत्यन्त अच्छे यश करने वाले अध्यात्म ज्ञान को भी सुनेतृत्व से भर देता है॥९॥
विशेष - ऋषिः—आजीगर्तः शुनःशेपः (इन्द्रिय भोगों की दौड़ में शरीर गर्त में गिरा विषय लोलुप उत्थान का इच्छुक जन)॥<br>
इस भाष्य को एडिट करें