Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 48
ऋषिः - मनुर्वैवस्वतः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
3

अ꣣ग्नि꣢रु꣣क्थे꣢ पु꣣रो꣡हि꣢तो꣣ ग्रा꣡वा꣢णो ब꣣र्हि꣡र꣢ध्व꣣रे꣢ । ऋ꣣चा꣡ या꣢मि मरुतो ब्रह्मणस्पते꣣ दे꣢वा꣣ अ꣢वो꣣ व꣡रे꣢ण्यम् ॥४८॥

स्वर सहित पद पाठ

अ꣣ग्निः꣢ । उ꣣क्थे꣢ । पु꣣रो꣡हि꣢तः । पु꣣रः꣢ । हि꣣तः । ग्रा꣡वा꣢꣯णः । ब꣣र्हिः꣢ । अ꣣ध्वरे꣢ । ऋ꣣चा꣢ । या꣣मि । मरुतः । ब्रह्मणः । पते । दे꣡वाः꣢꣯ । अ꣡वः꣢꣯ । व꣡रे꣢꣯ण्यम् ॥४८॥


स्वर रहित मन्त्र

अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम् ॥४८॥


स्वर रहित पद पाठ

अग्निः । उक्थे । पुरोहितः । पुरः । हितः । ग्रावाणः । बर्हिः । अध्वरे । ऋचा । यामि । मरुतः । ब्रह्मणः । पते । देवाः । अवः । वरेण्यम् ॥४८॥

सामवेद - मन्त्र संख्या : 48
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment

पदार्थ -
(उक्थे-अध्वरे) स्तुतिरूप यज्ञ में (अग्निः पुरोहितः-ग्रावाणः-बर्हिः) अग्नि तो है परमात्मा शेष पुरोहित, ग्रावाणः-विद्वान्-ऋत्विक् “विद्वांसो हि ग्रावाणः” [श॰ ३.९.३.१४] और बर्हि-यज्ञासन हैं सो वे (ब्रह्मणस्पते-मरुतः-देवाः) हे मेरे शरीर के अन्दर वर्तमान अन्तःकरणयुक्त प्राण! “प्राणो वै ब्रह्मणस्पतिः” [श॰ ४.४.१.२३] अन्य प्राण ऋत्विक् “प्राणा देवाः” [श॰ ६.३.१.१५] और इन्द्रियाँ “प्राणा इन्द्रियाणि” [तां॰ २.१४.२३] तुम हो। अतः (वरेण्यम्-अवः-ऋचा यामि) यजनीय परमात्मा से वरने योग्य रक्षण को स्तुति के द्वारा माँगता हूँ कि तुम इस वाक्-यज्ञ को सम्यक् सिद्ध करो।

भावार्थ - स्तुतियज्ञ में यज्ञाधिनायक बाहिरी अपेक्षित नहीं किन्तु यजनीय देव तो है परमात्मा, पुरोहित है हृदयस्थ अन्तःकरण सहित मुख्य प्राण, ऋत्विक् हैं अन्य प्राण तथा इन्द्रियाँ, स्तुतिकर्ता अपना आत्मा है यजमान, शरीर है वेदि, स्तुतियाँ हैं आहुतियाँ। ये सब यज्ञिय भावना से प्रवृत्त हुए परमात्मा को प्रकाशित करते हैं॥४॥

विशेष - ऋषिः—मनुः (मननशील उपासक)॥<br>

इस भाष्य को एडिट करें
Top