Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 487
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
3
उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गो꣡भि꣢र्भ꣣ङ्गं꣡ परि꣢꣯ष्कृतम् । इ꣡न्दुं꣢ दे꣣वा꣡ अ꣢यासिषुः ॥४८७॥
स्वर सहित पद पाठउ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥४८७॥
स्वर रहित मन्त्र
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥४८७॥
स्वर रहित पद पाठ
उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥४८७॥
सामवेद - मन्त्र संख्या : 487
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
पदार्थ -
(गोभिः) स्तुतियों से (सुजातम्-अप्तुरम्) सम्यक् साक्षात् व्याप्तिमान् “अप्तुरमिति ह्यस्या आप्त्याः श्रेयांसम्” [जै॰ १.९०] (भङ्गम्) पापभञ्जक (परिष्कृतम्) आत्मा के परिष्कार करने वाले (इन्दुम्) आर्द्र आनन्दरस भरे परमात्मा को (देवाः-उ-उपायासिषुः) मुमुक्षु उपासक प्राप्त होते हैं।
भावार्थ - मुमुक्षु उपासकजन स्तुतियों द्वारा पापनाशक तथा आत्मा का परिष्कार—अध्यात्म संस्कार करने वाले व्याप्तिमान् आनन्दरस भरे परमात्मा को हृदय में सम्यक् साक्षात् करते हैं॥१॥
विशेष - ऋषिः—अमहीयुः (पृथिवी का नहीं दिव्—अमृत धाम मोक्ष को चाहने वाला)॥<br>
इस भाष्य को एडिट करें