Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 488
ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
7

पु꣣नानो꣡ अ꣢क्रमीद꣣भि꣢꣫ विश्वा꣣ मृ꣢धो꣣ वि꣡च꣢र्षणिः । शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ धी꣣ति꣡भिः꣢ ॥४८८॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । अ꣣क्रमीत् । अभि꣢ । वि꣡श्वाः꣢꣯ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣢꣯म् । धीति꣡भिः ॥४८८॥


स्वर रहित मन्त्र

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥४८८॥


स्वर रहित पद पाठ

पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विचर्षणिः । वि । चर्षणिः । शुम्भन्ति । विप्रम् । वि । प्रम् । धीतिभिः ॥४८८॥

सामवेद - मन्त्र संख्या : 488
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

पदार्थ -
(विचर्षणिः) द्रष्टा—सर्वद्रष्टा “विचर्षणिः पश्यतिकर्मसु” [निघं॰ ३.१२] (पुनानः) उपासक को पवित्र करता हुआ शान्तस्वरूप परमात्मा (विश्वाः-मृधः) समस्त पापभावनाओं को “पाप्मा वै मृधः” [श॰ ६.३.३.८] (अभि-अक्रमीत्) दबा देता है, नष्ट कर देता है (धीतिभिः) ध्यान क्रियाओं से (विप्रं शुम्भन्ति) विशेष कामनापूरक परमात्मा को पूजते हैं।

भावार्थ - उपासक को पवित्र करता हुआ सर्वद्रष्टा परमात्मा उपासक की समस्त पाप भावनाओं को दूर करता है, उस कामनापूरक परमात्मा को उपासक ध्यान क्रियाओं से पूजते हैं॥२॥

विशेष - ऋषिः—बृहन्मतिः (महती स्तुति वाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top