Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 497
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
5

अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥४९७॥

स्वर सहित पद पाठ

अ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥४९७॥


स्वर रहित मन्त्र

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥४९७॥


स्वर रहित पद पाठ

अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥४९७॥

सामवेद - मन्त्र संख्या : 497
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -
(महान् वृषा हरिः) महान् कामवर्षक तथा दुःखापहरणकर्ता सुखाहरणकर्ता सोम शान्तस्वरूप परमात्मा (मित्रः-न दर्शतः) मित्र के समान दर्शनीय (अचिक्रदत्) बुलाता है—सम्भाषण करता है “क्रदि आह्वाने रोदने च” [भ्वादि॰] ‘अह्वाने नमाभावश्छान्दसः’ (सूर्येण सन्दिद्युते) सूर्य के समान ‘लुप्तोपमावाचकालङ्कारः’ सम्यक् प्रकाशित होता है “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्” [यजु॰ ३१.१८]।

भावार्थ - महान् कामनापूरक दुःखापहरणकर्ता सुखाहरणकर्ता शान्तस्वरूप मित्र की भाँति दर्शनीय परमात्मा को आमन्त्रित करता हूँ, जो सूर्य के समान प्रकाशमान है॥१॥

विशेष - ऋषिः—मेध्यातिथिः (सङ्गमनीय परमात्मा में निरन्तर गतिशील प्रवेशशील उपासक)॥<br>

इस भाष्य को एडिट करें
Top