Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 508
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
3

अ꣣यं꣡ विच꣢꣯र्षणिर्हि꣣तः꣡ पव꣢꣯मानः꣣ स꣡ चे꣢तति । हि꣣न्वान꣡ आप्यं꣢꣯ बृ꣣ह꣢त् ॥५०८॥

स्वर सहित पद पाठ

अ꣣य꣢म् । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । हितः꣢ । प꣡व꣢꣯मानः । सः । चे꣣तति । हिन्वानः꣢ । आ꣡प्य꣢꣯म् । बृ꣣ह꣢त् ॥५०८॥


स्वर रहित मन्त्र

अयं विचर्षणिर्हितः पवमानः स चेतति । हिन्वान आप्यं बृहत् ॥५०८॥


स्वर रहित पद पाठ

अयम् । विचर्षणिः । वि । चर्षणिः । हितः । पवमानः । सः । चेतति । हिन्वानः । आप्यम् । बृहत् ॥५०८॥

सामवेद - मन्त्र संख्या : 508
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -
(अयं विचर्षणिः पवमानः) यह द्रष्टा—सर्वद्रष्टा आनन्दधारा में प्राप्त होने वाला सोमरूप शान्त परमात्मा (हितः) अन्तर्हित हुआ (आप्यं बृहत्) प्राप्त करने योग्य अध्यात्मबल को “ओजो वै वीर्यं बृहत्” [काठक॰ ३७.८] (हिन्वानः) प्रेरित करता हुआ (सः) वह (चेतति) ‘चेतयति-अन्तर्गतणिजर्थः’ चेताता है।

भावार्थ - यह सर्वद्रष्टा आनन्दधारा में प्राप्त होने वाला शान्तस्वरूप परमात्मा सबके अन्दर वर्तमान हुआ प्राप्त करने योग्य अध्यात्मबल से प्रेरित करता हुआ चेताता है—सावधान करता है॥१२॥

विशेष - ऋषिः—जमदग्निः (प्रज्वलित प्रसिद्ध ज्ञानाग्नि वाला)॥<br>

इस भाष्य को एडिट करें
Top