Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 509
ऋषिः - अयास्य आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
5

प्र꣡ न꣢ इन्दो म꣣हे꣡ तु न꣢꣯ ऊ꣣र्मिं꣡ न बिभ्र꣢꣯दर्षसि । अ꣣भि꣢ दे꣣वा꣢ꣳ अ꣣या꣡स्यः꣢ ॥५०९॥

स्वर सहित पद पाठ

प्र꣢ । नः꣣ । इन्दो । महे꣢ । तु । नः꣣ । ऊर्मि꣢म् । न । बि꣡भ्र꣢꣯त् । अ꣣र्षसि । अभि꣢ । दे꣣वा꣢न् । अ꣣या꣡स्यः꣢ ॥५०९॥


स्वर रहित मन्त्र

प्र न इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि । अभि देवाꣳ अयास्यः ॥५०९॥


स्वर रहित पद पाठ

प्र । नः । इन्दो । महे । तु । नः । ऊर्मिम् । न । बिभ्रत् । अर्षसि । अभि । देवान् । अयास्यः ॥५०९॥

सामवेद - मन्त्र संख्या : 509
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 13
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -
(इन्दो) हे आर्द्र रसीले सोम शान्तस्वरूप परमात्मन्! तू (नः) हमारे (महे) महान्—(तुने) समृद्धि के लिये “तु वृद्धौ” [अदादि॰] ‘ततो नुक् छान्दसः-उणादिर्वा बाहुलकात्’ (ऊर्मिं न) तरङ्ग समान आनन्दधारा को (बिभ्रत्) धारण करता हुआ (देवान्-अभि) जीवन्मुक्तों की ओर (अयास्यः) आयास न रखता हुआ—स्वभावतः (प्र-अर्षसि) प्राप्त होता है।

भावार्थ - आर्द्र—रसीले शान्तस्वरूप परमात्मन्! तेरा क्या कहना? तू तो हमारे महान् वैभव के लिये अपनी आनन्दधारा को तरङ्ग समान धारण करते हुए देवों—जीवन्मुक्तों की ओर अनायास ले जा रहा है, पहुँचा रहा है—जीवन्मुक्त बना रहा है, यह तेरी महती कृपा है॥१३॥

विशेष - ऋषिः—अयास्यः (यास्य—प्रयत्नसाध्यभोग-प्रवृत्तिरहित वैराग्यवान् उपासक)॥<br>

इस भाष्य को एडिट करें
Top