Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 55
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
3

दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओ꣢हते ॥५५॥

स्वर सहित पद पाठ

दे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा꣣ । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥५५॥


स्वर रहित मन्त्र

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥५५॥


स्वर रहित पद पाठ

देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥५५॥

सामवेद - मन्त्र संख्या : 55
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

पदार्थ -
(द्रविणोदाः-देवः) द्रविण-धन-मोक्षैश्वर्य “द्रविणोदाः-धनं द्रविणम्” [निरु॰ ८.१] को देने वाला परमात्मा “द्रविणोदा इति द्रविणं ह्येभ्यो ददाति” [श॰ ६.३.३.१३] (वः पूर्णाम्-आसिचम्) उपासकजनो तुम्हारी—अपनी हावभावभरी स्निग्ध उपासनास्थलीहृदय भूमि को (विवष्टु) विशेषरूप से चाहे “वश कान्तौ” [अदादि॰] अतः (उत्सिञ्चध्वं वा-उपपृणध्वं वा) तुम अपनी स्निग्ध उपासनाधारा से परमात्मा को सींचो और आपूर भरपूर कर दो (आत्-इत्) अनन्तर ही—तुरन्त ही (देवः-वः-ओहते) परमात्मदेव तुम्हें अपनी ओर समन्तरूप से वहन कर लेता है—अपने में स्थान दे देता है।

भावार्थ - वह मोक्षदाता परमात्मा उपासक की स्नेहभरी उपासनास्थली हृदयभूमि को चाहता है जबकि उपासक अपनी स्नेहभरी उपासना धारा से उसे सींचे और सींचते सींचते उसे आपूर भरपूर कर दे—सींचते-सींचते सींचने की आत्मशक्ति समाप्त कर दे तो परमात्मा उसे अपनी परमदया से ऊपर उठाकर इस देहबन्धन से छुड़ा निज आश्रय में ले अमृतरूप मोक्ष प्रदान करता है॥१॥

विशेष - छन्दः—बृहती। स्वरः—मध्यमः। ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top