Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 554
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
4
अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते । आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥५५४॥
स्वर सहित पद पाठअ꣣भि꣢ । प्रि꣣या꣡णि꣢ । प꣣वते । च꣡नो꣢꣯हितः । च꣡नः꣢꣯ । हि꣣तः । ना꣡मा꣢꣯नि । य꣣ह्वः꣢ । अ꣡धि꣢꣯ । ये꣡षु꣢꣯ । व꣡र्ध꣢꣯ते । आ । सू꣡र्य꣢꣯स्य । बृ꣣हतः꣢ । बृ꣣ह꣢न् । अ꣡धि꣢꣯ । र꣡थ꣢꣯म् । वि꣡ष्व꣢꣯ञ्चम् । वि । स्व꣣ञ्चम् । अरुहत् । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥५५४॥
स्वर रहित मन्त्र
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥५५४॥
स्वर रहित पद पाठ
अभि । प्रियाणि । पवते । चनोहितः । चनः । हितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । वि । स्वञ्चम् । अरुहत् । विचक्षणः । वि । चक्षणः ॥५५४॥
सामवेद - मन्त्र संख्या : 554
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
पदार्थ -
(चनः-हितः) अन्नों—भोज्यपदार्थों में नितान्त हितकर या नितान्त हितकर भोगने योग्य स्वादुपदार्थ सोम—शान्तस्वरूप परमात्मा आध्यात्मिक अन्न है “चन इत्यन्ननाम” [निरु॰ ६.१५] (प्रियाणि नामानि-अभि पवते) जो अपने ओ३म्, भू आदि प्रिय नामों को लक्ष्य बना उपासक की ओर आनन्दधारारूप में प्राप्त होता है “नामानि नामयन्ति-इदमपीतरन्नामैतस्मादेवाभिसन्नामात्” [निरु॰ ४.२७] नाम पदार्थ के स्वरूप को नमाते जनाने वाले होते हैं (येषु यह्वः-अधिवर्धते) जिन नामों में महागुण वाला परमात्मा “यह्वः-महन्नाम” [निघं॰ ३.३] उपासना द्वारा प्रवृद्ध होता है—साक्षात् होता है (बृहन् विचक्षणः) विशेष साक्षात् करने वाला जीवन्मुक्त महान् उपासक (बृहतः सूर्यस्य) महान् प्रकाशमान एवं सरणीय प्राप्तव्य परमात्मा के (विश्वञ्चं रथम्) सर्वत्र वर्तमान आनन्दरसधाम को “तं वा एतं रसं सन्तं रथ इत्याचक्षते” [गो॰ १.२.११] “रथो.....रसते र्वा” [निरु॰ ९.११] (आरुहत्) आरोहण करता है—अधिष्ठित होता है।
भावार्थ - उपासक का हितकर सेवनीय सोम—शान्तस्वरूप परमात्मा है, वह आध्यात्मिक अन्न होने से नितान्त हितकर है, भौतिक अन्न तो हितकर और अहितकर भी होता है, किन्तु आध्यात्मिक अन्न परमात्मा तो अमृत है। यह अपने स्वरूप को उपासक के प्रति नमाने वाले—साक्षात् कराने वाले ओ३म्, भू आदि नामों द्वारा उपासक को आनन्दधारा में प्राप्त होता है, जिन नामों में महागुणवान् परमात्मा का स्वरूप वर्तमान है उनके अनुसार साक्षात् होता है। वह महान् प्रकाशमान प्राप्त करने योग्य परमात्मा महान् विशेष द्रष्टा जीवन्मुक्त द्वारा यथार्थ साक्षात् होता है सर्वगत आनन्दरसधाम में अधिष्ठित है॥१॥
विशेष - ऋषिः—कविः (क्रान्तदर्शी ज्ञानी उपासक)॥ छन्दः—जगती॥<br>
इस भाष्य को एडिट करें