Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 578
ऋषिः - गौरवीतिः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
3
प꣡व꣢स्व꣣ म꣡धु꣢मत्तम꣣ इ꣡न्द्रा꣢य सोम क्रतु꣣वि꣡त्त꣢मो꣣ म꣡दः꣢ । म꣡हि꣢ द्यु꣣क्ष꣡त꣢मो꣣ म꣡दः꣢ ॥५७८॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । इ꣡न्द्रा꣢꣯य । सो꣣म । क्रतुवि꣡त्त꣢मः । क्र꣣तु । वि꣡त्त꣢꣯मः । म꣡दः꣢꣯ । म꣡हि꣢꣯ । द्यु꣣क्ष꣡त꣢मः । द्यु꣣क्ष꣡ । तमः꣢꣯ । म꣡दः꣢꣯ ॥५७८॥
स्वर रहित मन्त्र
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युक्षतमो मदः ॥५७८॥
स्वर रहित पद पाठ
पवस्व । मधुमत्तमः । इन्द्राय । सोम । क्रतुवित्तमः । क्रतु । वित्तमः । मदः । महि । द्युक्षतमः । द्युक्ष । तमः । मदः ॥५७८॥
सामवेद - मन्त्र संख्या : 578
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! तू (मधुमत्तमः) अत्यन्त मधुरतायुक्त हुआ (क्रतुवित्तमः) अत्यन्त कर्मज्ञाता (मदः) हर्षाने वाला (महि) महान् (द्युक्षतमः) अत्यन्त दीप्ति स्थान वाला (मदः) आनन्दमय हुआ (इन्द्राय) उपासक आत्मा के लिये (पवस्व) मनन निदिध्यासन में आ।
भावार्थ - शान्तस्वरूप परमात्मन्! तू उपासक आत्मा के लिये अत्यन्त मधुरता वाला अत्यन्त कर्मज्ञाता हर्षाने वाला अत्यन्त प्रकाश भूमि वाला महान् आनन्दप्रद हुआ निदिध्यासन में आ—साक्षात् हो जा॥१॥
विशेष - ऋषिः—गौरिवीतिः (ब्रह्मवर्चस्वी उपासक)॥ छन्दः—१-४ ककुप्॥<br>
इस भाष्य को एडिट करें