Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 624
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
6
य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣ य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢ । स꣣त्य꣢स्य꣣ ब्र꣡ह्म꣢णो꣣ व꣢र्च꣣स्ते꣡न꣢ मा꣣ स꣡ꣳ सृ꣢जामसि ॥६२४
स्वर सहित पद पाठय꣢त् । व꣡र्चः꣢꣯ । हि꣡र꣢꣯ण्यस्य । यत् । वा꣣ । व꣡र्चः꣢꣯ । ग꣡वा꣢꣯म् । उ꣣त꣢ । स꣣त्य꣡स्य꣢ । ब्र꣡ह्म꣢꣯णः । व꣡र्चः꣢꣯ । ते꣡न꣢꣯ । मा꣣ । स꣢म् । सृ꣣जामसि ॥६२४॥
स्वर रहित मन्त्र
यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन मा सꣳ सृजामसि ॥६२४
स्वर रहित पद पाठ
यत् । वर्चः । हिरण्यस्य । यत् । वा । वर्चः । गवाम् । उत । सत्यस्य । ब्रह्मणः । वर्चः । तेन । मा । सम् । सृजामसि ॥६२४॥
सामवेद - मन्त्र संख्या : 624
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
पदार्थ -
(हिरण्यस्य यत्-वर्चः) सोने का जो तेज—सौन्दर्यरूप है “हिरण्यं हिरण्यनाम” [निघं॰ १.३] “ह्रियते जनाज्जनम्” [निरु॰ २.१०] “सुवर्णे यद् वर्चो मयि” [शां॰ १२.१] (यत्-वा) और जो (गवाम्-उत) सूर्यकिरणों का वर्च—तेज चमकरूप है “सूर्यस्य वर्चसा वर्चस्वी भूयासम्” [काठ॰ ५.५] तथा वेदवाणियों का वर्च—तेज—ज्ञानरूप है “गौः-वाङ्नाम” [निघं॰ १.११] “गोषु यद्वर्चो मयि” [शांखा॰ १२.१] (सत्यस्य ब्रह्मणः-वर्चः) सत्यस्वरूप परमात्मा का जो वर्च—तेज ब्रह्मानन्दरूप है (तेन मा संसृजामसि) उससे मैं अपने को संसृष्ट करूँ—संस्कृत करूँ, सुभूषित करूँ “अस्मदो द्वयोश्च” [अष्टा॰ २.२.५९] ‘धूयेक वचने बहुवचनम्’।
भावार्थ - सोने के तेज—सौन्दर्य, सूर्यकिरणों के तेज—प्रकाश, वेदवचनों के तेज—ज्ञान, सत्यस्वरूप परमात्मा के तेज—ब्रह्मानन्द से मैं उपासक अपने को संस्कृत एवं सुभूषित करूँ। मेरे शरीर में, मेरे मस्तिष्क में, मेरे मन में, मेरे आत्मा में क्रमशः स्वास्थ्य सौन्दर्य, प्रकाश, ज्ञान, ब्रह्मानन्द प्राप्त हो॥१०॥
विशेष - ऋषिः—वामदेवः (वननीय उपास्य परमात्मदेव वाला उपासक)॥ देवता—आत्मा (स्वात्मा और परमात्मा)॥<br>
इस भाष्य को एडिट करें