Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 647
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
2
इ꣢न्द्रं꣣ ध꣡न꣢स्य꣣ सा꣡त꣢ये हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣢षः꣣ स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣡षः꣢ ॥६४७
स्वर सहित पद पाठइ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥६४७॥
स्वर रहित मन्त्र
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥६४७
स्वर रहित पद पाठ
इन्द्रम् । धनस्य । सातये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । सः । नः । स्वर्षत् । अति । द्विषः । सः । नः । स्वर्षत् । अति । द्विषः ॥६४७॥
सामवेद - मन्त्र संख्या : 647
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 7
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 7
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
पदार्थ -
(धनस्य सातये) मोक्षैश्वर्य की प्राप्ति के लिये (अपराजितं जेतारम्-इन्द्रम्) पराजय से रहित सदा विजयशील ऐश्वर्यवान् परमात्मा को (हवामहे) आमन्त्रित करते हैं (सः-नः द्विषः-अति स्वर्षत्) वह हमारी द्वेषभावनाओं को अति दूर कर दे (सः-नः स्वर्षत्-अति द्विषः) वह द्वेषभावना से हमें अति दूर करे—करता है।
भावार्थ - अपराजित जेता ऐश्वर्यवान् परमात्मा को मोक्षैश्वर्य प्राप्ति के लिये आमन्त्रित करते हैं जोकि हमारे से द्वेषभावना को हटा दे तथा हमें द्वेषभावना से हटा दे॥७॥
विशेष - <br>
इस भाष्य को एडिट करें