Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 648
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
4
पू꣡र्व꣢स्य꣣ य꣡त्ते꣢ अद्रिवो꣣ꣳऽशु꣢꣯र्मदा꣢꣯य । सु꣣म्न꣡ आ धे꣢꣯हि नो वसो पू꣣र्तिः꣡ श꣢विष्ठ शस्यते । व꣣शी꣢꣫ हि श꣣क्रो꣢ नू꣣नं꣡ तन्नव्य꣢꣯ꣳ सं꣣न्य꣡से꣢ ॥६४८
स्वर सहित पद पाठपू꣡र्व꣢꣯स्य । यत् । ते꣣ । अद्रिवः । अ । द्रिवः । अँशुः꣢ । म꣡दा꣢꣯य । सु꣣म्ने꣢ । आ । धे꣣हि । नः । वसो । पूर्तिः꣢ । श꣣विष्ठ । शस्यते । व꣣शी꣢ । हि । श꣣क्रः꣢ । नू꣣न꣢म् । तत् । न꣡व्य꣢꣯म् । सं꣣न्य꣡से꣢ ॥६४८॥
स्वर रहित मन्त्र
पूर्वस्य यत्ते अद्रिवोꣳऽशुर्मदाय । सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । वशी हि शक्रो नूनं तन्नव्यꣳ संन्यसे ॥६४८
स्वर रहित पद पाठ
पूर्वस्य । यत् । ते । अद्रिवः । अ । द्रिवः । अँशुः । मदाय । सुम्ने । आ । धेहि । नः । वसो । पूर्तिः । शविष्ठ । शस्यते । वशी । हि । शक्रः । नूनम् । तत् । नव्यम् । संन्यसे ॥६४८॥
सामवेद - मन्त्र संख्या : 648
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 8
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 8
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
पदार्थ -
(अद्रिवः) हे ओजस्वी परमात्मन्! (ते पूर्वस्य) तुझ सनातन का (यत्) जो (अंशुः) ध्यान तरंग —स्वरूप झाँकी (मदाय) हर्ष प्राप्ति के लिये है (नः सुम्ने-आधेहि) हमारे सुख के निमित्त “सुम्नं सुखनाम” [निघं॰ ३.६] आधान कर—भली-भाँति समाविष्ट कर (वसो शविष्ठ) हे वसाने वाले अत्यन्त बलवन्! तू (पूर्त्तिः शस्यते) कामनापूरण करने वाला प्रशंसित किया जाता है (नूनम्) निश्चय ही तू (वशी शक्रः) विश्व को वशकर्ता समर्थ है (तत्-नव्यं संन्यसे) तिससे तुझ स्तुति योग्य को हृदय में संस्थापित करता हूँ।
भावार्थ - ओजस्वी परमात्मा सनातन अनादि है, ध्यानोपासन द्वारा उसकी दर्शन झाँकी उपासक के हर्ष का निमित्त है, उसके सुखार्थ परमात्मा उसके अन्दर आधान करता है, वसाने वाले महाबलवान् कामनापूरक की स्तुति करनी चाहिए। उस सब के वश करने वाले स्तुत्यदेव को हृदय में संस्थापित करना चाहिए॥८॥
विशेष - <br>
इस भाष्य को एडिट करें