Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 656
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ऋ꣣ध꣡क्सो꣢म स्व꣣स्त꣡ये꣢ संजग्मा꣣नो꣢ दि꣣वा꣡ क꣢वे । प꣡व꣢स्व꣣ सू꣡र्यो꣢ दृ꣣शे꣢ ॥६५६॥

स्वर सहित पद पाठ

ऋ꣣ध꣢क् । सो꣣म । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । सं꣣जग्मानः꣢ । स꣣म् । जग्मानः꣢ । दि꣣वा꣢ । क꣣वे । प꣡व꣢꣯स्व । सू꣡र्यः꣢꣯ । दृ꣣शे꣢ ॥६५६॥


स्वर रहित मन्त्र

ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे । पवस्व सूर्यो दृशे ॥६५६॥


स्वर रहित पद पाठ

ऋधक् । सोम । स्वस्तये । सु । अस्तये । संजग्मानः । सम् । जग्मानः । दिवा । कवे । पवस्व । सूर्यः । दृशे ॥६५६॥

सामवेद - मन्त्र संख्या : 656
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(कवे सोम) हे क्रान्तदर्शी सर्वज्ञ शान्तस्वरूप परमात्मन्! तू (स्वस्तये) मेरे सु-अस्तित्व-कल्याण के लिये (दिवा सञ्जग्मानः) स्वप्रकाश से सङ्गत करता हुआ (सूर्यः) की भाँति ‘लुप्तोपमावाचकालङ्कारः’ (दृशे) निजदर्शनार्थ (ऋधक् पवस्व) समीप—साक्षात् “ऋधक् सामीप्ये” [अव्ययार्थनिबन्धनम्] प्राप्त हो।

भावार्थ - उपासना द्वारा सर्वज्ञ परमात्मा उपासक के कल्याणार्थ अपने प्रकाश से सङ्गत करता हुआ सूर्य के समान साक्षात् प्राप्त होता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top