Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 709
ऋषिः - सौभरि: काण्व: देवता - इन्द्रः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

उ꣡प꣢ त्वा꣣ क꣡र्म꣢न्नू꣣त꣢ये꣣ स꣢ नो꣣ यु꣢वो꣣ग्र꣡श्च꣢क्राम꣣ यो꣢ धृ꣣ष꣢त् । त्वा꣡मिध्य꣢꣯वि꣣ता꣡रं꣢ व꣣वृ꣢म꣣हे स꣡खा꣢य इन्द्र सान꣣सि꣢म् ॥७०९॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । त्वा꣣ । क꣡र्म꣢꣯न् । ऊ꣣त꣡ये꣢ । सः । नः꣣ । यु꣡वा꣢꣯ । उ꣣ग्रः꣢ । च꣣क्राम । यः꣢ । धृ꣣ष꣢त् । त्वाम् । इत् । हि । अ꣣विता꣡र꣢म् । व꣣वृम꣡हे꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । इन्द्र । सानसि꣣म् ॥७०९॥


स्वर रहित मन्त्र

उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥७०९॥


स्वर रहित पद पाठ

उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चक्राम । यः । धृषत् । त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । स । खायः । इन्द्र । सानसिम् ॥७०९॥

सामवेद - मन्त्र संख्या : 709
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(कर्मन्) प्रत्येक कर्म में (ऊतये) रक्षा के लिए (त्वा-उप) तेरी हम उपासना करते हैं (सः-यः-युवा-उग्रः-धृषत्-नः-चक्राम) वह जोकि युवा—सदा युवा पूर्ण समर्थ प्रतापी पाप प्रताड़क होता हुआ हमें उत्साही तेजस्वी करता है, अतः (इन्द्र त्वां सानसिम्-अवितारम्-इत्-हि) हे ऐश्वर्यवान् परमात्मन्! तुझ सम्भजनीय रक्षक को ही निश्चय (सखायः-ववृमहे) हम तेरे सखा—उपासकजन वरते हैं—अपनाते हैं।

भावार्थ - प्रत्येक कर्म में सदा समर्थ पापनाशक सम्भजनीय परमात्मा की उपासना करनी चाहिये॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top