Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 857
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
त꣡र꣢त्समु꣣द्रं꣡ पव꣢꣯मान ऊ꣣र्मि꣢णा꣣ रा꣡जा꣢ दे꣣व꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् । अ꣡र्षा꣢ मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्य꣣ ध꣡र्म꣢णा꣣ प्र꣡ हि꣢न्वा꣣न꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥८५७॥
स्वर सहित पद पाठत꣡रत्꣢꣯ । स꣣मु꣢द्रम् । स꣣म् । उद्र꣢म् । प꣡व꣢꣯मानः । ऊ꣣र्मि꣡णा꣢ । रा꣡जा꣢꣯ । दे꣣वः꣢ । ऋ꣣त꣢म् । बृ꣣ह꣢त् । अ꣡र्ष꣢꣯ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । व꣡रु꣢꣯णस्य । ध꣡र्म꣢꣯णा । प्र । हि꣣न्वानः꣢ । ऋ꣣त꣢म् । बृ꣣ह꣢त् ॥८५७॥
स्वर रहित मन्त्र
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् । अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥८५७॥
स्वर रहित पद पाठ
तरत् । समुद्रम् । सम् । उद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् । अर्ष । मित्रस्य । मि । त्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत् ॥८५७॥
सामवेद - मन्त्र संख्या : 857
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(देवः पवमानः-राजा) सुखदाता प्राप्त होने वाला सोम राजा शान्तस्वरूप सर्वत्र राजमान परमात्मा (बृहत्-ऋतम्) महान् अमृतरूप “ऋतममृतमित्याह” [जै॰ २.१६०] (समुद्रम्-ऊर्मिणा तरत्) हृदयाकाश को “अयं समुद्रः....यदन्तरिक्षम्” [जै॰ १.१६५] अपनी ज्योतिः—तरङ्ग से प्राप्त होता है (मित्रस्य वरुणस्य) प्राण अपान के “प्राणापानौ मित्राषरुणौ” [तां॰ ६.१०.५.९] (धर्मणा) धर्म से—प्राणसमान अपानसमान बनकर (ऋतं बृहत्-हिन्वानः) महान् अमृत—मोक्ष की ओर उपासक को प्रेरित करता हुआ—उन्नत करता हुआ (प्रार्ष) साक्षात् होता है।
भावार्थ - सुखदाता प्राप्त होने वाला शान्तस्वरूप सर्वत्र राजमान महान् अमृत परमात्मा हृदयावकाश में अपनी ज्योतितरङ्ग से प्राप्त होता है प्राण अपान के समान बन उपासक को महान् अमृत मोक्ष की ओर प्रेरित करने के हेतु साक्षात् होता है॥२॥
विशेष - <br>
इस भाष्य को एडिट करें