Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 99
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
8
अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥९९॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इ꣢ति । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥९९॥
स्वर रहित मन्त्र
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥९९॥
स्वर रहित पद पाठ
अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः ॥९९॥
सामवेद - मन्त्र संख्या : 99
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
पदार्थ -
(सहसः यहो) हे ओम् के जपरूप स्वाध्याय—वैराग्य और तदर्थ भावनरूप योगाभ्यास के सम्पातरूप सङ्घर्षण बल अर्थात् आध्यात्मिक ओज से गत प्राप्त—प्रकाशित साक्षात् होने वाले परमात्मन्! “स्वाध्यायाद् योगमासीत योगात् स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते” [योग॰ १.२८ व्यास] ‘यहुः’ “ओहाङ्गतौ” [जुहो॰] “औणादिकः कुः प्रत्ययः श्लुश्च बहुलादेव, अभ्यासहकारस्य जकारः” (जातवेदः-अग्ने) उत्पन्न हुए वेद जिससे हैं ऐसे प्रकाशस्वरूप परमात्मन्! तू (गोतमः-वाजस्य ईशानः) वेदवाणी वाले धन का स्वामी है (अस्मे महि श्रवः-देहि) हमारे लिये उस महान् धन ज्ञानरूप को प्रदान कर—हमारे जीवन में आचरित करा धारण करा।
भावार्थ - परमात्मा वेदरूपवाणी वाले ज्ञान धन का धनी स्वामी है वह ओ३म् नाम जप—स्वाध्याय और अर्थभावनरूप योग से या वैराग्य और अभ्यास से साक्षात् होने वाला है उसकी उपासना से वेद के समस्त ज्ञान प्राप्त हो जाते हैं “यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति” [बृहदा॰ १.२.११]।
विशेष - ऋषिः—गोतमः (वेदवाणी को चाहने वाला उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥<br>
इस भाष्य को एडिट करें