Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 94
ऋषिः - सोमाहुतिर्भार्गवः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
3

द꣣धन्वे꣢ वा꣣ य꣢दी꣣म꣢नु꣣ वो꣢च꣣द्ब्र꣢꣫ह्मेति꣣ वे꣢रु꣣ त꣢त् । प꣢रि꣣ वि꣡श्वा꣢नि꣣ का꣡व्या꣢ ने꣣मि꣢श्च꣣क्र꣡मि꣢वाभुवत् ॥९४॥

स्वर सहित पद पाठ

द꣣धन्वे꣢ । वा꣣ । य꣢त् । ई꣣म् । अ꣡नु꣢꣯ । वो꣡च꣢꣯त् । ब्र꣡ह्म꣢꣯ । इ꣡ति꣢꣯ । वेः । उ꣣ । त꣢त् । प꣡रि꣢꣯ । वि꣡श्वा꣢꣯नि꣣ । का꣡व्या꣢꣯ । ने꣣मिः꣢ । च꣣क्र꣢म् इ꣣व । अभुवत् ॥९४॥


स्वर रहित मन्त्र

दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् ॥९४॥


स्वर रहित पद पाठ

दधन्वे । वा । यत् । ईम् । अनु । वोचत् । ब्रह्म । इति । वेः । उ । तत् । परि । विश्वानि । काव्या । नेमिः । चक्रम् इव । अभुवत् ॥९४॥

सामवेद - मन्त्र संख्या : 94
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment

Lafzi Maana -

(یت اسیم) جب اس اگنی کو اُپاسک (انودھدنوے) لگاتار اپنے جیون میں دھارن کرتا ہے اور (برہم اِتی ووچت) کہتا ہے کہ یہ اگنی برہم ہے، تب اُس عابد نے (رُدتت) یقیناً اُس اگنی پرماتما کو حقیقتاً جان لیا ہے وہ برہم اگنی (وِشوانی کاریہ) سبھی وید کا دیوں شاستروں، گرنتھوں اور اسنکھیہ کرموں کو (پری آبھوُوت) چاروں طرف سے گھیرے ہوئے ہے (اِونیمی چکرم) جیسے کہ رتھ چکر کی نابھی سبھی اروں کو گھیرے رکھتی ہے، قائم رکھتی ہے، یعنی تمام دُنیا کا ادب آداب عالمی ذخیرہ اُس ایشور کی مہما کو گا رہا ہے۔
جیسے شکٹ چکر کا گھیرا اُس کے چاروں اور رہے،
ویسے ہی پربُھو کاویہ رُوپ سب جگ کے چاروں اور رہے۔

इस भाष्य को एडिट करें
Top