Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1000
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

वृ꣡षा꣢ पुना꣣न꣡ आयू꣢꣯ꣳषि स्त꣣न꣢य꣣न्न꣡धि꣢ ब꣣र्हि꣡षि꣢ । ह꣢रिः꣣ स꣢꣫न्योनि꣣मा꣡स꣢दः ॥१०००॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । पु꣣नानः꣢ । आ꣡यू꣢꣯ꣳषि । स्त꣣न꣡य꣢न् । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । ह꣡रिः꣢꣯ । सन् । यो꣡नि꣢꣯म् । आ । अ꣣सदः ॥१०००॥


स्वर रहित मन्त्र

वृषा पुनान आयूꣳषि स्तनयन्नधि बर्हिषि । हरिः सन्योनिमासदः ॥१०००॥


स्वर रहित पद पाठ

वृषा । पुनानः । आयूꣳषि । स्तनयन् । अधि । बर्हिषि । हरिः । सन् । योनिम् । आ । असदः ॥१०००॥

सामवेद - मन्त्र संख्या : 1000
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (वृषा हरिः पुनानः सन्) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું કામના વર્ષક, દુઃખહારી, સુખકારી, પવિત્ર કરનાર (बर्हिष अधि आयूंषि स्तनयन्) આયુઓ-જીવનના દિવસો સંપૂર્ણ દિવસોમાં અધ્યાત્મ પ્રવચન કરતાં પ્રવૃદ્ધ અન્તઃસ્થળમાં (योनिम् आसदः) હૃદય ગૃહમાં આવ-બિરાજ. (૨)

इस भाष्य को एडिट करें
Top