Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 999
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

य꣡त्सो꣢म चि꣣त्र꣢मु꣣꣬क्थ्यं꣢꣯ दि꣣व्यं꣡ पार्थि꣢꣯वं꣣ व꣡सु꣢ । त꣡न्नः꣢ पुना꣣न꣡ आ भ꣢꣯र ॥९९९॥

स्वर सहित पद पाठ

य꣢त् । सो꣣म । चित्र꣢म् । उ꣣क्थ्यम्꣢ । दि꣣व्य꣢म् । पा꣡र्थि꣢꣯वम् । व꣡सु꣢꣯ । तत् । नः꣣ । पुनानः꣢ । आ । भ꣣र ॥९९९॥


स्वर रहित मन्त्र

यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तन्नः पुनान आ भर ॥९९९॥


स्वर रहित पद पाठ

यत् । सोम । चित्रम् । उक्थ्यम् । दिव्यम् । पार्थिवम् । वसु । तत् । नः । पुनानः । आ । भर ॥९९९॥

सामवेद - मन्त्र संख्या : 999
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (सोम) શાન્ત સ્વરૂપ પરમાત્મન્ ! (यत्) જે (चित्रम्) અનેક પ્રકારનું જીવનમાં અથવા અન્તરાત્મામાં ધારણ કરવા યોગ્ય (उक्थ्यम्) પ્રશંસનીય (दिव्यं पार्थिवं वसु) દિવ્ય પણ છે, પાર્થિવ પણ છે, મોક્ષમાં પ્રાપ્ત થવા યોગ્ય અમૃતધન તથા પાર્થિવ આ પૃથિવીથી ઉત્પન્ન શરીરમાં પ્રાપ્ત થનાર અધ્યાત્મધન ધ્યાનથી પ્રાપ્ત થવા યોગ્ય છે. (तत् नः) તેને અમારે માટે (पुनानः आभर) પવિત્ર કરીને ભરપૂર કરી દે. (૧)

इस भाष्य को एडिट करें
Top