Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1020
ऋषिः - मन्युर्वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
अ꣢ध꣣ धा꣡र꣢या꣣ म꣡ध्वा꣢ पृचा꣣न꣢स्ति꣣रो꣡ रोम꣢꣯ पवते꣣ अ꣡द्रि꣢दुग्धः । इ꣢न्दु꣣रि꣡न्द्र꣢स्य स꣣ख्यं꣡ जु꣢षा꣣णो꣢ दे꣣वो꣢ दे꣣व꣡स्य꣢ मत्स꣣रो꣡ मदा꣢꣯य ॥१०२०॥
स्वर सहित पद पाठअ꣡ध꣢꣯ । धा꣡र꣢꣯या । म꣡ध्वा꣢꣯ । पृ꣣चानः꣢ । ति꣣रः꣢ । रो꣣म꣢꣯ । प꣣वते । अ꣡द्रि꣢꣯दुग्धः । अ꣡द्रि꣢꣯ । दु꣣ग्धः । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯स्य । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । जु꣣षाणः꣢ । दे꣢वः꣢ । दे꣣व꣡स्य꣢ । म꣣त्सरः꣢ । म꣡दाय꣢꣯ ॥१०२०॥
स्वर रहित मन्त्र
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥१०२०॥
स्वर रहित पद पाठ
अध । धारया । मध्वा । पृचानः । तिरः । रोम । पवते । अद्रिदुग्धः । अद्रि । दुग्धः । इन्दुः । इन्द्रस्य । सख्यम् । स । ख्यम् । जुषाणः । देवः । देवस्य । मत्सरः । मदाय ॥१०२०॥
सामवेद - मन्त्र संख्या : 1020
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 5; मन्त्र » 2
Acknowledgment
पदार्थ -
(इन्दुः) આનંદરસપૂર્ણ પરમાત્મન્ ! (अध) અનન્તર (मध्वा धारया) મધુર ધ્યાન , ધારણાથી (पृचानः) સંપર્ક કરીને (अद्रिदुग्धः) સ્તુતિ કરતા ઉપાસકના હૃદયમાં નિષ્પાદિત (तिरः रोम पवते) હૃદયના સુક્ષ્મ તંતુઓને પાર કરીને હૃદય આકાશમાં પ્રાપ્ત થાય છે. (इन्द्रस्य देवस्य सख्यं जुषाणः देवः) દિવ્યગુણવાળા આત્માથી મિત્રભાવને પ્રિય કરીને - ચાહીને પરમાત્મદેવ (मत्सरः मदाय) હર્ષપ્રદ હર્ષ - આનંદ પ્રદાન કરવા માટે પ્રાપ્ત થાય છે. (૨)