Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1023
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
4
आ꣡ ते꣢ अग्न ऋ꣣चा꣢ ह꣣विः꣢ शु꣣क्र꣡स्य꣢ ज्योतिषस्पते । सु꣡श्च꣢न्द्र꣣ द꣢स्म꣣ वि꣡श्प꣢ते꣣ ह꣡व्य꣢वा꣣ट्तु꣡भ्य꣢ꣳ हूयत꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२३॥
स्वर सहित पद पाठआ꣢ । ते꣣ । अग्ने । ऋचा꣢ । ह꣣विः꣢ । शु꣣क्र꣡स्य꣢ । ज्यो꣣तिषः । पते । सु꣡श्च꣢꣯न्द्र । सु । च꣣न्द्र । द꣡स्म꣢꣯ । वि꣡श्प꣢꣯ते । ह꣡व्य꣢꣯वाट् । ह꣡व्य꣢꣯ । वा꣣ट् । तु꣡भ्य꣢꣯म् । हू꣣यते । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२३॥
स्वर रहित मन्त्र
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यꣳ हूयत इषꣳ स्तोतृभ्य आ भर ॥१०२३॥
स्वर रहित पद पाठ
आ । ते । अग्ने । ऋचा । हविः । शुक्रस्य । ज्योतिषः । पते । सुश्चन्द्र । सु । चन्द्र । दस्म । विश्पते । हव्यवाट् । हव्य । वाट् । तुभ्यम् । हूयते । इषम् । स्तोतृभ्यः । आ । भर ॥१०२३॥
सामवेद - मन्त्र संख्या : 1023
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (ज्योतिषः पते) હે જ્યોતિના સ્વામિન્ ! (सुश्चन्द्र) ઉત્તમ આહ્લાદક-હર્ષ-આનંદકારી (दस्म) દર્શનીય (विश्पते) સમસ્ત પ્રાણી પ્રજાના પાલક (हव्यवाट्) અમારી ભેટને પ્રાપ્ત કરનાર-સ્વીકાર કરનાર (ते शुक्रस्य) તારી નિર્મળની (ऋचा हविः) સ્તુતિની સાથે સ્વાત્મા (तुभ्यं हूयते) તારા માટે આપવામાં આવે છે-સમર્પિત કરવામાં આવે છે. (स्तोतृभ्यः इषम् आभर) અમને સ્તુતિકર્તાઓને માટે સુંદર સ્વરૂપને આભરિત કર-પ્રાપ્ત કરાવ. (૨)