Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1024
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
6
ओ꣡भे सु꣢꣯श्चन्द्र विश्पते꣣ द꣡र्वी꣢ श्रीणीष आ꣣स꣡नि꣢ । उ꣣तो꣢ न꣣ उ꣡त्पु꣢पूर्या उ꣣क्थे꣡षु꣢ शवसस्पत꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२४॥
स्वर सहित पद पाठआ꣢ । उ꣣भे꣡इति꣣ । सु꣣श्चन्द्र । सु । चन्द्र । विश्पते । द꣢र्वी꣢꣯इ꣡ति꣢ । श्री꣣णीषे । आस꣡नि꣢ । उ꣣त꣢ । उ꣣ । नः । उ꣣त् । पु꣣पूर्याः । उक्थे꣡षु꣢ । श꣣वसः । पते । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२४॥
स्वर रहित मन्त्र
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि । उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषꣳ स्तोतृभ्य आ भर ॥१०२४॥
स्वर रहित पद पाठ
आ । उभेइति । सुश्चन्द्र । सु । चन्द्र । विश्पते । दर्वीइति । श्रीणीषे । आसनि । उत । उ । नः । उत् । पुपूर्याः । उक्थेषु । शवसः । पते । इषम् । स्तोतृभ्यः । आ । भर ॥१०२४॥
सामवेद - मन्त्र संख्या : 1024
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (सुश्चन्द्र विश्पते) હે ઉત્તમ આહ્લાદક જડ અને જંગમ પ્રજાઓના સ્વામી જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્મન્ ! તું (उभे दर्वी) બન્ને દર્વિઓ-દારણ કરનારી, નષ્ટ કરનારી ઇન્દ્રિય યુક્તિ અને મનોવાસનાને જે ચક્કીના બે પડની સમાન ચકનાચૂર-દળી નાખનારી છે, તેને (आसनि आ श्रीणीषे) પોતાનાં સ્વરૂપમાં પકાવી નાખતાં, ઓગાળી નાખતાં અથવા આશ્રય આપી દે છે. (उत् उ) અને (शवसः पते) હે બળના સ્વામિન્ ! (उक्थेषु) પ્રશંસા વચનોમાં-સ્તુતિઓના બદલામાં-પુરસ્કારમાં (नमः स्तोतृभ्यः) અમે સ્તોતાઓને માટે (इषम् आभर) કમનીય મુક્તિ શાન્તિને આભરિત કર-ભરી દે-પ્રાપ્ત કરાવ. (૩)