Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1027
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
6

वि꣣भ्रा꣢ज꣣न् ज्यो꣡ति꣢षा꣣ स्व꣢३꣱र꣡ग꣢च्छो रोच꣣नं꣢ दि꣣वः꣢ । दे꣣वा꣡स्त꣢ इन्द्र स꣣ख्या꣡य꣢ येमिरे ॥१०२७॥

स्वर सहित पद पाठ

विभ्रा꣡ज꣢न् । वि꣣ । भ्रा꣡ज꣢꣯न् । ज्यो꣡ति꣢꣯षा । स्वः꣢ । अ꣡ग꣢꣯च्छः । रो꣣चन꣢म् । दि꣣वः꣢ । दे꣣वाः꣢ । ते꣣ । इन्द्र । सख्या꣡य꣢ । स । ख्या꣡य꣢꣯ । ये꣣मिरे ॥१०२७॥


स्वर रहित मन्त्र

विभ्राजन् ज्योतिषा स्व३रगच्छो रोचनं दिवः । देवास्त इन्द्र सख्याय येमिरे ॥१०२७॥


स्वर रहित पद पाठ

विभ्राजन् । वि । भ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । देवाः । ते । इन्द्र । सख्याय । स । ख्याय । येमिरे ॥१०२७॥

सामवेद - मन्त्र संख्या : 1027
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! તું (ज्योतिषा विभ्राजन्) પોતાના પ્રકાશથી પ્રકાશિત થઈને (दिवः रोचनम्) દ્યુલોકનો રોચન-પ્રકાશક થઈને (स्वः आगच्छ) મોક્ષધામને પ્રાપ્ત છે, ત્યાં તારો જ પ્રકાશ છે (देवाः) મુમુક્ષુજન (ते सख्याय येमिरे) તારી મિત્રતાને માટે પોતાને સંયમમાં ઢાળે છે-જીવનને સંયત બનાવે છે. (૩)
 

इस भाष्य को एडिट करें
Top