Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1041
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

स꣣मुद्रो꣢ अ꣣प्सु꣡ मा꣢मृजे विष्ट꣣म्भो꣢ ध꣣रु꣡णो꣢ दि꣣वः꣢ । सो꣡मः꣢ प꣣वि꣡त्रे꣢ अस्म꣣युः꣢ ॥१०४१॥

स्वर सहित पद पाठ

स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । अ꣣प्सु꣢ । मा꣣मृजे । विष्टम्भः꣢ । वि꣣ । स्तम्भः꣢ । ध꣣रु꣡णः꣢ । दि꣣वः꣢ । सो꣡मः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣स्मयुः꣢ ॥१०४१॥


स्वर रहित मन्त्र

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥१०४१॥


स्वर रहित पद पाठ

समुद्रः । सम् । उद्रः । अप्सु । मामृजे । विष्टम्भः । वि । स्तम्भः । धरुणः । दिवः । सोमः । पवित्रे । अस्मयुः ॥१०४१॥

सामवेद - मन्त्र संख्या : 1041
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment

पदार्थ -

પદાર્થ : (सोमाः) શાન્ત સ્વરૂપ પરમાત્મા (विष्टम्भः) જગતને સંભાળનાર, તથા (दिवः धरुणः) મોક્ષધામનો પ્રતિષ્ઠા-પ્રતિષ્ઠાન છે. (अस्मयुः) અમને ઉપાસકોને ચાહનાર (समुद्रः) આનંદરસ ભરેલ-આનંદને ઉછાળનાર, વિખેરનાર તે પરમાત્મા (अप्सु मामृजे) ઉપાસક જનોમાં પ્રાપ્ત થાય છે. (૫)
 

इस भाष्य को एडिट करें
Top