Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1042
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥१०४२॥

स्वर सहित पद पाठ

अ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥१०४२॥


स्वर रहित मन्त्र

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥१०४२॥


स्वर रहित पद पाठ

अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥१०४२॥

सामवेद - मन्त्र संख्या : 1042
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment

पदार्थ -

પદાર્થ : (महान् वृषा हरिः) મહાન કામનાવર્ષક તથા દુઃખાપહરણકર્તા સુખાહરણકર્તા સોમ શાન્ત સ્વરૂપ પરમાત્મન્ ! (मित्रः मा दर्शतः) મિત્રની સમાન દર્શનીય (अचिक्रदत्) બોલાવે છે-સંભાષણ કરે છે (सूर्येण सन्दिद्युते) સૂર્યની સમાન સમ્યક્ પ્રકાશિત થાય છે. (૧)

 

भावार्थ -

ભાવાર્થ : મહાન કામનાપૂરક, દુ:ખાપહરણકર્તા, સુખાહરણકર્તા, શાન્ત સ્વરૂપ, મિત્રની સમાન, દર્શનીય પરમાત્માને આમંત્રિત કરું છું, જે સૂર્યસમાન પ્રકાશમાન છે. (૧)
 

इस भाष्य को एडिट करें
Top