Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1044
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

तं꣢ त्वा꣣ म꣡दा꣢य꣣ घृ꣡ष्व꣢य उ लोककृ꣣त्नु꣡मी꣢महे । त꣢व꣣ प्र꣡श꣢स्तये म꣣हे꣢ ॥१०४४॥

स्वर सहित पद पाठ

तम् । त्वा꣣ । म꣡दा꣢꣯य । घृ꣡ष्व꣢꣯ये । उ꣣ । लोककृत्नु꣢म् । लो꣣क । कृत्नु꣢म् । ई꣣महे । त꣡व꣢꣯ । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये । म꣢हे ॥१०४४॥


स्वर रहित मन्त्र

तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे । तव प्रशस्तये महे ॥१०४४॥


स्वर रहित पद पाठ

तम् । त्वा । मदाय । घृष्वये । उ । लोककृत्नुम् । लोक । कृत्नुम् । ईमहे । तव । प्रशस्तये । प्र । शस्तये । महे ॥१०४४॥

सामवेद - मन्त्र संख्या : 1044
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 8
Acknowledgment

पदार्थ -

પદાર્થ : (घृष्वये मदाय उ) કામ આદિ દોષોને ધર્ષિત કરનાર-દબાવી દેનાર આનંદ પામવા માટે (तं त्वा लोककृत्नुम् ईमहे) એ તું લોકોના કર્તા-રચયિતાને પ્રાર્થના કરીએ છીએ તથા (तव) તારી (महे प्रशस्तये) મહાન પ્રશંસા-સ્તુતિને માટે તારાથી બળવાન આનંદ પામવા અને તારી સ્તુતિ કરવી એ લક્ષ્ય અમારું ઉપાસકોનું છે; અને હોવું જોઈએ. (૮)
 

इस भाष्य को एडिट करें
Top