Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1043
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
गि꣡र꣢स्त इन्द꣣ ओ꣡ज꣢सा मर्मृ꣣ज्य꣡न्ते꣢ अप꣣स्यु꣡वः꣢ । या꣢भि꣣र्म꣡दा꣢य꣣ शु꣡म्भ꣢से ॥१०४३॥
स्वर सहित पद पाठगि꣡रः꣢꣯ । ते꣣ । इन्दो । ओ꣡ज꣢꣯सा । म꣣र्मृज्य꣡न्ते꣢ । अ꣣पस्यु꣡वः꣢ । या꣡भिः꣢꣯ । म꣡दा꣢꣯य । शु꣡म्भ꣢꣯से ॥१०४३॥
स्वर रहित मन्त्र
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे ॥१०४३॥
स्वर रहित पद पाठ
गिरः । ते । इन्दो । ओजसा । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भसे ॥१०४३॥
सामवेद - मन्त्र संख्या : 1043
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 7
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 7
Acknowledgment
पदार्थ -
પદાર્થ : (इन्दो) હે આનંદરસ પૂર્ણ પરમાત્મન્ ! (अपस्युवः गिरः) કર્મ-વૈદિક કર્મને ચાહનારી વિધાન અનુસાર ચાલનારી વાણીઓ-સ્તુતિ વાણીઓ (ते) તારા માટે (ओजसा) આત્મીય બળથી અમારા દ્વારા (मर्मृज्यन्ते) પ્રેરિત કરવામાં આવે છે (याभिः) જેનાથી પ્રેરિત થઈને અથવા જેના દ્વારા (मदाय शुम्भसे) અમારા હર્ષ-આનંદ આપવા માટે તું શોભિત થઈ રહ્યો છે-સત્કૃત થઈ રહ્યો છે. (૭)