Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 105
ऋषिः - ऋजिश्वा भारद्वाजः
देवता - विश्वे देवाः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
4
अ꣢प꣣ त्यं꣡ वृ꣢जि꣣न꣢ꣳ रि꣣पु꣢ꣳ स्ते꣣न꣡म꣢ग्ने दुरा꣣꣬ध्य꣢꣯म् । द꣡वि꣢ष्ठमस्य सत्पते कृ꣣धी꣢ सु꣣ग꣢म् ॥१०५॥
स्वर सहित पद पाठअ꣡प꣢꣯ । त्यम् । वृ꣣जिन꣢म् । रि꣣पु꣢म् । स्ते꣣न꣢म् । अ꣣ग्ने । दुराध्य꣢꣯म् । दुः꣣ । आ꣡ध्य꣢꣯म् । द꣡वि꣢꣯ष्ठम् । अ꣣स्य । सत्पते । सत् । पते । कृधि꣢ । सु꣣ग꣢म् । सु꣣ । ग꣢म् ॥१०५॥
स्वर रहित मन्त्र
अप त्यं वृजिनꣳ रिपुꣳ स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम् ॥१०५॥
स्वर रहित पद पाठ
अप । त्यम् । वृजिनम् । रिपुम् । स्तेनम् । अग्ने । दुराध्यम् । दुः । आध्यम् । दविष्ठम् । अस्य । सत्पते । सत् । पते । कृधि । सुगम् । सु । गम् ॥१०५॥
सामवेद - मन्त्र संख्या : 105
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
पदार्थ -
પદાર્થ : (सत्यते अग्ने) હે સન્માર્ગગામી જનોના પાલક , સર્વશ્રેષ્ઠ પરમાત્મન્ ! તું (त्यं वृजिनं रिपुं स्तेनं दुराध्यम्) તે સન્માર્ગના વિરોધી કુટિલ = કપટી , પાપી , શત્રુ , ચોર , અનિષ્ઠ ચિંતકને (दविष्ठम् अपास्य) અત્યંત દૂર - પૃથક્ કર , (सुगं कृधि) સન્માર્ગી બનાવી દે. અથવા વર્જનીય એવા પાપ , શત્રુભાવ , ચોર પ્રવૃત્તિ તથા અનિષ્ટ ચિંતનને અમારાથી અત્યંત દૂર રાખો-રાખ , પરંતુ અમારામાં સુમતિવાળો સદ્ભાવ ઉત્પન્ન કર. (૯)
भावार्थ -
ભાવાર્થ : પરમાત્મા સન્માર્ગીજનોનો હંમેશા રક્ષક છે એની શરણે - ઉપાસનાથી પાપી - પાપભાવ , શત્રુ - શત્રુભાવ , ચોર - ચોરપ્રવૃત્તિ , ચૌર્યકર્મ , અનિષ્ટ ચિંતનથી માણસ બચતો રહે છે એટલે કે સુપ્રવૃત્તિવાળો બનાવી દે છે. (૯)
इस भाष्य को एडिट करें