Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1059
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
ध्व꣣स्र꣡योः꣢ पुरु꣣ष꣢न्त्यो꣣रा꣢ स꣣ह꣡स्रा꣢णि दद्महे । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०५९॥
स्वर सहित पद पाठध्व꣣स्र꣡योः꣢ । पु꣣रुष꣡न्त्योः꣢ । पु꣣रु । स꣡न्त्योः꣢꣯ । आ । स꣣ह꣡स्रा꣢णि । द꣣द्महे । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०५९॥
स्वर रहित मन्त्र
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दी धावति ॥१०५९॥
स्वर रहित पद पाठ
ध्वस्रयोः । पुरुषन्त्योः । पुरु । सन्त्योः । आ । सहस्राणि । दद्महे । तरत् । सः । मन्दी । धावति ॥१०५९॥
सामवेद - मन्त्र संख्या : 1059
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : હે સોમ-શાન્તસ્વરૂપ પરમાત્મન્ ! તારા (ध्वस्रयोः) પાપ વિધ્વંસકો (पुरुषन्त्योः) તું પુરુષપરમાત્માની સમીપ લઈ જનાર જપ અને અર્થભાવનની (सहस्राणि आदद्महे) હજારો આવૃત્તિઓ કરું. એમ કરનાર સંસારને તરીને, દોડતો જઈ રહ્યો છે. તેથી (मन्दी) પરમાત્માની તે આનંદધારાનું પાન કરનાર (सः) તે સ્તુતિકર્તા (तरत्) પાપોથી તરીને (धावति) પ્રગતિ કરે છે. (૩)