Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1060
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

आ꣡ ययो꣢꣯स्त्रि꣣ꣳश꣢तं꣣ त꣡ना꣢ स꣣ह꣡स्रा꣢णि च꣣ द꣡द्म꣢हे । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०६०॥

स्वर सहित पद पाठ

आ꣢ । य꣡योः꣢꣯ । त्रि꣣ꣳश꣡त꣢म् । त꣡ना꣢꣯ । स꣣ह꣡स्रा꣢णि । च꣣ । द꣡द्म꣢꣯हे । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०६०॥


स्वर रहित मन्त्र

आ ययोस्त्रिꣳशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति ॥१०६०॥


स्वर रहित पद पाठ

आ । ययोः । त्रिꣳशतम् । तना । सहस्राणि । च । दद्महे । तरत् । सः । मन्दी । धावति ॥१०६०॥

सामवेद - मन्त्र संख्या : 1060
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थ -

પદાર્થ : (ययोः त्रिंशतम्) જેના ત્રીસ-ત્રીસેય દિવસ-રાત (तना) ધનોની (सहस्राणि आदद्महे) હજારો આવૃત્તિઓ કરું છું. તેથી (मन्दी) પરમાત્માની તે આનંદધારાનું પાન કરનાર (सः) તે સ્તુતિકર્તા (तरत्) પાપોથી તરીને (धावति) પ્રગતિ કરે છે. (૪)
 

इस भाष्य को एडिट करें
Top