Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1078
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

र꣡सं꣢ ते मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ पिब꣢꣯न्तु꣣ व꣡रु꣢णः कवे । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१०७८॥

स्वर सहित पद पाठ

र꣡स꣢꣯म् । ते꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । पि꣡ब꣢꣯न्तु । व꣡रु꣢꣯णः । क꣣वे । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१०७८॥


स्वर रहित मन्त्र

रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे । पवमानस्य मरुतः ॥१०७८॥


स्वर रहित पद पाठ

रसम् । ते । मित्रः । मि । त्रः । अर्यमा । पिबन्तु । वरुणः । कवे । पवमानस्य । मरुतः ॥१०७८॥

सामवेद - मन्त्र संख्या : 1078
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (कवे) ક્રાન્તદર્શી સર્વજ્ઞ સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! (ते पवमानस्य रसम्) તારી આનંદધારામાં પ્રાપ્ત થનારના રસને (मित्रः अर्यमा वरुण मरुतः पिबन्तु) મિત્ર = સર્વથી સ્નેહ કરનાર વિશેષતઃ તારાથી સ્નેહ કરનાર, અર્યમા = તને સ્વામી માનનાર પોતાને તને આપનાર-સમર્પણ કરનાર, (वरुणः) તને પૂર્ણ રૂપથી વરનાર, અન્યથી રાગ છોડનાર તથા મુમુક્ષુજનો પીએ-પાન કરે છે. પીવાના અધિકારી છે, અમે અધિકારી બનીએ. (૩)
 

इस भाष्य को एडिट करें
Top