Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1114
ऋषिः - वामदेवः
देवता - इन्द्रः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
5
अर्च꣢꣯न्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥१११४॥
स्वर सहित पद पाठअ꣡र्च꣢꣯न्ति । अ꣣र्क꣢म् । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣡ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥१११४॥
स्वर रहित मन्त्र
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥१११४॥
स्वर रहित पद पाठ
अर्चन्ति । अर्कम् । मरुतः । स्वर्काः । सु । अर्काः । आ । स्तोभति । श्रुतः । युवा । सः । इन्द्रः ॥१११४॥
सामवेद - मन्त्र संख्या : 1114
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 24; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 24; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (स्वर्काः मरुतः) સર્વોત્તમ મંત્ર-મનનવાળા અથવા સ્તોમ-સ્તુતિ સમૂહવાળા દિવ્ય વિદ્વાન મુમુક્ષુજન અથવા અધ્યાત્મયાજી જન (अर्कम् अर्चन्ति) અર્ચનીય પરમાત્મ દેવનું અર્ચન કરે છે (सः श्रुतः युवाः इन्द्रः) તે પ્રસિદ્ધ સદા યુવાન અજર પરમાત્મા (आस्तोभति) તેને પ્રેરણા આપે છે, પોતાની સાથે સંયુક્ત કરે છે. (૯)
भावार्थ -
ભાવાર્થ : સર્વોત્તમ મનનવાળા, શ્રેષ્ઠ સ્તુતિસમૂહવાળા અથવા મુમુક્ષુજન વા આત્મયાજ્ઞિક જન પરમાત્માની અર્ચના કરે છે, તે પ્રસિદ્ધ અજર પરમાત્મા પણ તેને ભેટે છે. (૯)