Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1115
ऋषिः - वामदेवः
देवता - इन्द्रः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
5
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥१११५॥
स्वर सहित पद पाठउ꣡प꣢꣯ । प्र꣣क्षे꣢ । प्र꣣ । क्षे꣢ । म꣡धु꣢꣯मति । क्षि꣣य꣡न्तः꣢ । पु꣡ष्ये꣢꣯म । र꣣यि꣢म् । धी꣣म꣡हे꣢ । ते꣣ । इन्द्र ॥१११५॥
स्वर रहित मन्त्र
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥१११५॥
स्वर रहित पद पाठ
उप । प्रक्षे । प्र । क्षे । मधुमति । क्षियन्तः । पुष्येम । रयिम् । धीमहे । ते । इन्द्र ॥१११५॥
सामवेद - मन्त्र संख्या : 1115
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 24; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 24; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! (मधुमति प्रक्षे) મધુર પ્રક્ષરણ પ્રસ્રવણ-સ્તુતિવાણીઓ અન્તઃસ્થાન મોક્ષધામમાં (उपक्षियन्तः) નિવાસ કરતાં (रयिं पुष्येम) મોક્ષસુખને પુષ્ટ કરે તથા (ते धीमहे) તારું ધ્યાન કરે. (૮)
भावार्थ -
ભાવાર્થ : હે પરમાત્મન્ ! સ્તુતિઓના આધાર તારું મધુર પ્રાસ્રવણ કરવામાં અમે નિવાસ કરતાં મોક્ષધન-ભોગને અમારી અંદર પુષ્ટ કરીએ, પ્રાપ્ત કરી લઈએ, તેથી તારું ધ્યાન કરીએ છીએ. (૮)