Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1118
ऋषिः - वृषगणो वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
स꣡ यो꣢जत उरुगा꣣य꣡स्य꣢ जू꣣तिं꣢ वृथा꣣ क्री꣡ड꣣न्तं मिमते꣣ न꣡ गावः꣢꣯ । प꣣रीणसं꣡ कृ꣢णुते ति꣣ग्म꣡शृ꣢ङ्गो꣣ दि꣢वा꣣ ह꣢रि꣣र्द꣡दृ꣢शे꣣ न꣡क्त꣢मृ꣣ज्रः꣢ ॥१११८॥
स्वर सहित पद पाठसः । यो꣣जते । उरुगाय꣡स्य꣢ । उ꣣रु । गाय꣡स्य꣢ । जू꣣ति꣢म् । वृ꣡था꣢꣯ । क्री꣡ड꣢꣯न्तम् । मि꣣मते । न꣢ । गा꣡वः꣢꣯ । प꣣रीणस꣢म् । प꣣रि । नस꣢म् । कृ꣣णुते । तिग्म꣡शृ꣢ङ्गः । तिग्म꣢ । शृ꣣ङ्गः । दि꣡वा꣢꣯ । ह꣡रिः꣢꣯ । द꣡दृ꣢꣯शे । न꣡क्त꣢꣯म् । ऋ꣣ज्रः꣢ ॥१११८॥
स्वर रहित मन्त्र
स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥१११८॥
स्वर रहित पद पाठ
सः । योजते । उरुगायस्य । उरु । गायस्य । जूतिम् । वृथा । क्रीडन्तम् । मिमते । न । गावः । परीणसम् । परि । नसम् । कृणुते । तिग्मशृङ्गः । तिग्म । शृङ्गः । दिवा । हरिः । ददृशे । नक्तम् । ऋज्रः ॥१११८॥
सामवेद - मन्त्र संख्या : 1118
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (सः) તે સોમ-શાન્ત સ્વરૂપ પરમાત્મા (उरुगायस्य) અત્યંત સ્તુતિકર્તાની (जूतिम्) પ્રીતિને (योजत) યુક્ત થાય છે-અપનાવે છે. (गावः) સ્તોતા-સ્તુતિ કરનારા (वृथा क्रीडन्तम्) નિષ્કામ જગત રચનારૂપ ક્રીડા કરતાં પરમાત્માને (मिमते न) માપી શકતા નથી પરિમિત કરી શકતા નથી. (परीणसं कृणुते) કારણ કે અનેકવિધ અન્નભોગ્ય અર્થાત્ જગતને રચે છે. તેથી તે પરિમિત થતો નથી. (तिग्मश्रृङ्ग) ઉત્સાહક શ્રૃંગ - જ્ઞાનજ્વલને જેની જ્વાળાઓ રશ્મિઓ વેદરૂપ છે. (दिवा नक्तम्) દિવસ-રાત (हरिः ऋज्रः ददृशे) તે દુ:ખહર્તા, સુખદાતા અને પ્રેરક સરળ માર્ગ નાયક ઉપાસકને સાક્ષાત્ થાય છે. (૩)