Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1119
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प्र꣢ स्वा꣣ना꣢सो꣣ र꣡था꣢ इ꣣वा꣡र्व꣢न्तो꣣ न꣡ श्र꣢व꣣स्य꣡वः꣢ । सो꣡मा꣢सो रा꣣ये꣡ अ꣢क्रमुः ॥१११९॥

स्वर सहित पद पाठ

प्र । स्वा꣣ना꣡सः꣢ । र꣡थाः꣢꣯ । इ꣢व । अ꣡र्व꣢꣯न्तः । न । श्र꣣वस्य꣡वः꣢ । सो꣡मा꣢꣯सः । रा꣡ये꣢ । अ꣣क्रमुः ॥१११९॥


स्वर रहित मन्त्र

प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । सोमासो राये अक्रमुः ॥१११९॥


स्वर रहित पद पाठ

प्र । स्वानासः । रथाः । इव । अर्वन्तः । न । श्रवस्यवः । सोमासः । राये । अक्रमुः ॥१११९॥

सामवेद - मन्त्र संख्या : 1119
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थ -

પદાર્થ : (स्वानासः) નિષ્પદ્યમાન-ઉપાસિત થયેલ ઉપાસનામાં લાવેલ (श्रवस्यवः) ઉપાસકને સાંભળવા ચાહતા  (सोमासः) શાન્ત સ્વરૂપ પરમાત્મા (राये) ઉપાસકને મોક્ષૈશ્વર્ય પ્રદાન કરવા માટે (रथाः इव) ૨થની સમાન (अर्वन्तः न) ઘોડાઓની સમાન (प्र अक्रमुः) પ્રગતિ-પ્રયત્નોથી પ્રાપ્ત થાય છે. (૪)
 

इस भाष्य को एडिट करें
Top