Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1131
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
प꣢रि꣣ य꣡त्काव्या꣢꣯ क꣣वि꣢र्नृ꣣म्णा꣡ पु꣢ना꣣नो꣡ अर्ष꣢꣯ति । स्व꣢꣯र्वा꣣जी꣡ सि꣢षासति ॥११३१॥
स्वर सहित पद पाठप꣡रि꣢꣯ । यत् । का꣡व्या꣢꣯ । क꣣विः꣢ । नृ꣣म्णा꣢ । पु꣣नानः꣢ । अ꣡र्ष꣢꣯ति । स्वः꣢ । वा꣣जी꣢ । सि꣣षासति ॥११३१॥
स्वर रहित मन्त्र
परि यत्काव्या कविर्नृम्णा पुनानो अर्षति । स्वर्वाजी सिषासति ॥११३१॥
स्वर रहित पद पाठ
परि । यत् । काव्या । कविः । नृम्णा । पुनानः । अर्षति । स्वः । वाजी । सिषासति ॥११३१॥
सामवेद - मन्त्र संख्या : 1131
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
पदार्थ -
પદાર્થ : (कविः) ક્રાન્તદર્શી સોમ-શાન્ત સ્વરૂપ પરમાત્મા (यत्) જ્યારે (नृम्णा पुनानः) મંત્રરૂપ જ્ઞાનધનોને વહાવવા માટે (परि अर्षति) સંભજન સ્થાન-ઋષિઓનાં અન્તઃકરણને પરિપ્રાપ્ત થાય છે, ત્યારે (स्वर्वाजी काव्या सिषासति) સ્વઃ-મોક્ષ ભાગવાળો મોક્ષ ચાહનાર ઉપાસક આત્મા તે કાવ્યધનો મંત્ર જ્ઞાનોને સંભજન કરવા ચાહે છે. (૪)