Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1132
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

प꣡व꣢मानो अ꣣भि꣢꣫ स्पृधो꣣ वि꣢शो꣣ रा꣡जे꣢व सीदति । य꣡दी꣢मृ꣣ण्व꣡न्ति꣢ वे꣣ध꣡सः꣢ ॥११३२॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानः । अ꣣भि꣢ । स्पृ꣡धः꣢꣯ । वि꣡शः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । सीदति । य꣢त् । ई꣣म् । ऋण्व꣡न्ति꣢ । वे꣣ध꣡सः꣢ ॥११३२॥


स्वर रहित मन्त्र

पवमानो अभि स्पृधो विशो राजेव सीदति । यदीमृण्वन्ति वेधसः ॥११३२॥


स्वर रहित पद पाठ

पवमानः । अभि । स्पृधः । विशः । राजा । इव । सीदति । यत् । ईम् । ऋण्वन्ति । वेधसः ॥११३२॥

सामवेद - मन्त्र संख्या : 1132
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थ -

પદાર્થ : (वेधसः यत् ईम् ऋण्वन्ति) ઉપાસક મેધાવી આત્માઓ જ્યારે એ સોમ-શાન્ત સ્વરૂપ પરમાત્માને પ્રાપ્ત કરે છે, ત્યારે (पवमानः स्पृधः अभि सीदति) જ્ઞાનધારામાં આવીને પરમાત્મા તેની સાથે સંઘર્ષ કરનારા પાપ, કામ આદિ દોષોને દબાવી દે છે-દમન કરે છે. (राजा इव विशः) જેમ રાજા પ્રજા પર અધિકાર કરે છે, તેના ઉપદ્રવોને દબાવી દે છે. (૪)
 

इस भाष्य को एडिट करें
Top