Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1133
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣢व्या꣣ वा꣢रे꣣ प꣡रि꣢ प्रि꣣यो꣢꣫ हरि꣣र्व꣡ने꣢षु सीदति । रे꣣भो꣡ व꣢नुष्यते म꣣ती꣢ ॥११३३॥

स्वर सहित पद पाठ

अ꣡व्या꣢꣯ । वा꣡रे꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । ह꣡रिः꣢꣯ । व꣡ने꣢꣯षु । सी꣣दति । रेभः꣢ । व꣣नुष्यते । मती꣣ ॥११३३॥


स्वर रहित मन्त्र

अव्या वारे परि प्रियो हरिर्वनेषु सीदति । रेभो वनुष्यते मती ॥११३३॥


स्वर रहित पद पाठ

अव्या । वारे । परि । प्रियः । हरिः । वनेषु । सीदति । रेभः । वनुष्यते । मती ॥११३३॥

सामवेद - मन्त्र संख्या : 1133
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment

पदार्थ -

પદાર્થ : (प्रियः हरिः) પ્રિય દુઃખહર્તા, સુખદાતા પરમાત્મા (वनेषु) વનન-સંભજન સ્થાનો મન, બુદ્ધિ, ચિત્ત, અહંકાર અન્તઃસ્થાનોમાં (अव्याः वारे परि) પૃથિવીનું વારણ-પાર્થિવ શરીરથી પર-તેની સામે પાર (सीदति) પ્રાપ્ત થાય છે, ત્યારે (मती रेभः वनुष्यते) સ્તુતિ દ્વારા સ્તુતિકર્તા સેવન કરે છે-પ્રાપ્ત કરે છે. (૬)
 

इस भाष्य को एडिट करें
Top