Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1142
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
7

ना꣡भिं꣢ य꣣ज्ञा꣢ना꣣ꣳ स꣡द꣢नꣳ रयी꣣णां꣢ म꣣हा꣡मा꣢हा꣣व꣢म꣣भि꣡ सं न꣢꣯वन्त । वै꣣श्वानर꣢ꣳ र꣣꣬थ्य꣢꣯मध्व꣣रा꣡णां꣡ य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ ज꣢नयन्त दे꣣वाः꣢ ॥११४२॥

स्वर सहित पद पाठ

ना꣡भि꣢꣯म् । य꣣ज्ञा꣡ना꣢म् । स꣡द꣢꣯नम् । र꣣यीणा꣢म् । म꣣हा꣢म् । आ꣣हाव꣢म् । आ꣣ । हाव꣢म् । अ꣣भि꣢ । सम् । न꣣वन्त । वैश्वानर꣢म् । वै꣣श्व । नर꣢म् । र꣣थ्य꣢म् । अ꣣ध्वरा꣡णा꣢म् । य꣣ज्ञ꣡स्य꣢ । के꣣तु꣢म् । ज꣣नयन्त । देवाः꣢ ॥११४२॥


स्वर रहित मन्त्र

नाभिं यज्ञानाꣳ सदनꣳ रयीणां महामाहावमभि सं नवन्त । वैश्वानरꣳ रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥११४२॥


स्वर रहित पद पाठ

नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आहावम् । आ । हावम् । अभि । सम् । नवन्त । वैश्वानरम् । वैश्व । नरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥११४२॥

सामवेद - मन्त्र संख्या : 1142
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (यज्ञानां नाभिम्) શ્રેષ્ઠતમ કર્મોનું કેન્દ્ર-જેને લક્ષ્ય કરીને શ્રેષ્ઠકર્મ કરવામાં આવે છે તેને (रयीणां सदनम्) વિવિધ ઐશ્વર્યના સ્થાનોને (महाम् आहावम्) મહાન અધ્યાત્મરસપાન આનંદ સરોવરરૂપ પરમાત્માને (अभि सं नवन्ते) મુમુક્ષુ ઉપાસકજનો ભેટે છે. તથા (अध्वराणां रथ्यं यज्ञस्य केतुं वैश्वानरम्) પ્રાણોના, ઇન્દ્રિયોના વિષયરસ વાહક, અધ્યાત્મ જ્ઞાપક, વિશ્વનાયક પરમાત્માને (देवाः जनयन्त) મુમુક્ષુ ઉપાસક પ્રસિદ્ધ કરે છે-પોતાની અંદર સાક્ષાત્ કરે છે. (૩)
 

इस भाष्य को एडिट करें
Top